Definify.com

Definition 2024


सोम

सोम

Sanskrit

Adjective

सोम (sóma)

  1. relating to soma (probably written for सौम (sauma))
  2. (probably) together with उमा (umā)

Declension

Masculine a-stem declension of सोम
Nom. sg. सोमः (somaḥ)
Gen. sg. सोमस्य (somasya)
Singular Dual Plural
Nominative सोमः (somaḥ) सोमौ (somau) सोमाः (somāḥ)
Vocative सोम (soma) सोमौ (somau) सोमाः (somāḥ)
Accusative सोमम् (somam) सोमौ (somau) सोमान् (somān)
Instrumental सोमेन (somena) सोमाभ्याम् (somābhyām) सोमैः (somaiḥ)
Dative सोमाय (somāya) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Ablative सोमात् (somāt) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Genitive सोमस्य (somasya) सोमयोः (somayoḥ) सोमानाम् (somānām)
Locative सोमे (some) सोमयोः (somayoḥ) सोमेषु (someṣu)
Feminine ā-stem declension of सोम
Nom. sg. सोमा (somā)
Gen. sg. सोमायाः (somāyāḥ)
Singular Dual Plural
Nominative सोमा (somā) सोमे (some) सोमाः (somāḥ)
Vocative सोमे (some) सोमे (some) सोमाः (somāḥ)
Accusative सोमाम् (somām) सोमे (some) सोमाः (somāḥ)
Instrumental सोमया (somayā) सोमाभ्याम् (somābhyām) सोमाभिः (somābhiḥ)
Dative सोमायै (somāyai) सोमाभ्याम् (somābhyām) सोमाभ्यः (somābhyaḥ)
Ablative सोमायाः (somāyāḥ) सोमाभ्याम् (somābhyām) सोमाभ्यः (somābhyaḥ)
Genitive सोमायाः (somāyāḥ) सोमयोः (somayoḥ) सोमानाम् (somānām)
Locative सोमायाम् (somāyām) सोमयोः (somayoḥ) सोमासु (somāsu)
Neuter a-stem declension of सोम
Nom. sg. सोमम् (somam)
Gen. sg. सोमस्य (somasya)
Singular Dual Plural
Nominative सोमम् (somam) सोमे (some) सोमानि (somāni)
Vocative सोम (soma) सोमे (some) सोमानि (somāni)
Accusative सोमम् (somam) सोमे (some) सोमानि (somāni)
Instrumental सोमेन (somena) सोमाभ्याम् (somābhyām) सोमैः (somaiḥ)
Dative सोमा (somā) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Ablative सोमात् (somāt) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Genitive सोमस्य (somasya) सोमयोः (somayoḥ) सोमानाम् (somānām)
Locative सोमे (some) सोमयोः (somayoḥ) सोमेषु (someṣu)

Noun

सोम (sóma) m

  1. juice, extract, (especially) the juice of the soma plant, (also) the soma plant itself
  2. Soma deity personified
    • RV 8.48.3
      अपाम सोममम्र्ता अभूमागन्म जयोतिरविदाम देवान |
      किं नूनमस्मान कर्णवदरातिः किमु धूर्तिरम्र्त मर्त्यस्य ||
      apāma somamamṛtā abhūmāghanma jyotiravidāma devān |
      kiṃ nūnamasmān kṛṇavadarātiḥ kimu dhūrtiramṛta martyasya ||
      We have drunk Soma and become immortal; we have attained the light, the Gods discovered.
      Now what may foeman's malice do to harm us? What, O Immortal, mortal man's deception?
  3. the moon or moon-god
  4. soma sacrifice
  5. a day destined for extracting the soma-juice
  6. Monday (= सोमवार (soma-vāra))
  7. nectar
  8. camphor
  9. air, wind
  10. water
  11. a drug of supposed magical properties
  12. a particular mountain or mountainous range (according to some the mountains of the moon)
  13. a particular class of fathers (पितृ (pitṛ́)) (probably for सोमपा (soma-pā))
  14. name of various authors (also with पण्डित (paṇḍita), भट्ट (bhaṭṭa), शर्मन् (śarman) etc.)
  15. = सोमचन्द्र (somacandra), or सोमेन्दु (some-ndu)
  16. name of a monkey-chief

Declension

Masculine a-stem declension of सोम
Nom. sg. सोमः (somaḥ)
Gen. sg. सोमस्य (somasya)
Singular Dual Plural
Nominative सोमः (somaḥ) सोमौ (somau) सोमाः (somāḥ)
Vocative सोम (soma) सोमौ (somau) सोमाः (somāḥ)
Accusative सोमम् (somam) सोमौ (somau) सोमान् (somān)
Instrumental सोमेन (somena) सोमाभ्याम् (somābhyām) सोमैः (somaiḥ)
Dative सोमाय (somāya) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Ablative सोमात् (somāt) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Genitive सोमस्य (somasya) सोमयोः (somayoḥ) सोमानाम् (somānām)
Locative सोमे (some) सोमयोः (somayoḥ) सोमेषु (someṣu)

See also

Noun

सोम (sóma) n

  1. rice-water, rice-gruel
  2. heaven, sky, ether

Declension

Neuter a-stem declension of सोम
Nom. sg. सोमम् (somam)
Gen. sg. सोमस्य (somasya)
Singular Dual Plural
Nominative सोमम् (somam) सोमे (some) सोमानि (somāni)
Vocative सोम (soma) सोमे (some) सोमानि (somāni)
Accusative सोमम् (somam) सोमे (some) सोमानि (somāni)
Instrumental सोमेन (somena) सोमाभ्याम् (somābhyām) सोमैः (somaiḥ)
Dative सोमा (somā) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Ablative सोमात् (somāt) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Genitive सोमस्य (somasya) सोमयोः (somayoḥ) सोमानाम् (somānām)
Locative सोमे (some) सोमयोः (somayoḥ) सोमेषु (someṣu)