Definify.com

Definition 2024


पण्डित

पण्डित

Hindi

Alternative forms

  • पंडित (paṇḍit)

Adjective

पण्डित (paṇḍit)

  1. learned, wise, shrewd, clever, skillful in, conversant with

Noun

पण्डित (paṇḍit) m

  1. scholar, learned man, teacher, philosopher, pandit

References


Sanskrit

Etymology

According to some, for स्पन्दित (spaṇḍitá).

Adjective

पण्डित (paṇḍitá)

  1. learned, wise, shrewd, clever, skilful in, conversant with (+locative or compound)

Declension

Masculine a-stem declension of पण्डित
Nom. sg. पण्डितः (paṇḍitaḥ)
Gen. sg. पण्डितस्य (paṇḍitasya)
Singular Dual Plural
Nominative पण्डितः (paṇḍitaḥ) पण्डितौ (paṇḍitau) पण्डिताः (paṇḍitāḥ)
Vocative पण्डित (paṇḍita) पण्डितौ (paṇḍitau) पण्डिताः (paṇḍitāḥ)
Accusative पण्डितम् (paṇḍitam) पण्डितौ (paṇḍitau) पण्डितान् (paṇḍitān)
Instrumental पण्डितेन (paṇḍitena) पण्डिताभ्याम् (paṇḍitābhyām) पण्डितैः (paṇḍitaiḥ)
Dative पण्डिताय (paṇḍitāya) पण्डिताभ्याम् (paṇḍitābhyām) पण्डितेभ्यः (paṇḍitebhyaḥ)
Ablative पण्डितात् (paṇḍitāt) पण्डिताभ्याम् (paṇḍitābhyām) पण्डितेभ्यः (paṇḍitebhyaḥ)
Genitive पण्डितस्य (paṇḍitasya) पण्डितयोः (paṇḍitayoḥ) पण्डितानाम् (paṇḍitānām)
Locative पण्डिते (paṇḍite) पण्डितयोः (paṇḍitayoḥ) पण्डितेषु (paṇḍiteṣu)
Feminine ā-stem declension of पण्डित
Nom. sg. पण्डिता (paṇḍitā)
Gen. sg. पण्डितायाः (paṇḍitāyāḥ)
Singular Dual Plural
Nominative पण्डिता (paṇḍitā) पण्डिते (paṇḍite) पण्डिताः (paṇḍitāḥ)
Vocative पण्डिते (paṇḍite) पण्डिते (paṇḍite) पण्डिताः (paṇḍitāḥ)
Accusative पण्डिताम् (paṇḍitām) पण्डिते (paṇḍite) पण्डिताः (paṇḍitāḥ)
Instrumental पण्डितया (paṇḍitayā) पण्डिताभ्याम् (paṇḍitābhyām) पण्डिताभिः (paṇḍitābhiḥ)
Dative पण्डितायै (paṇḍitāyai) पण्डिताभ्याम् (paṇḍitābhyām) पण्डिताभ्यः (paṇḍitābhyaḥ)
Ablative पण्डितायाः (paṇḍitāyāḥ) पण्डिताभ्याम् (paṇḍitābhyām) पण्डिताभ्यः (paṇḍitābhyaḥ)
Genitive पण्डितायाः (paṇḍitāyāḥ) पण्डितयोः (paṇḍitayoḥ) पण्डितानाम् (paṇḍitānām)
Locative पण्डितायाम् (paṇḍitāyām) पण्डितयोः (paṇḍitayoḥ) पण्डितासु (paṇḍitāsu)
Neuter a-stem declension of पण्डित
Nom. sg. पण्डितम् (paṇḍitam)
Gen. sg. पण्डितस्य (paṇḍitasya)
Singular Dual Plural
Nominative पण्डितम् (paṇḍitam) पण्डिते (paṇḍite) पण्डितानि (paṇḍitāni)
Vocative पण्डित (paṇḍita) पण्डिते (paṇḍite) पण्डितानि (paṇḍitāni)
Accusative पण्डितम् (paṇḍitam) पण्डिते (paṇḍite) पण्डितानि (paṇḍitāni)
Instrumental पण्डितेन (paṇḍitena) पण्डिताभ्याम् (paṇḍitābhyām) पण्डितैः (paṇḍitaiḥ)
Dative पण्डिता (paṇḍitā) पण्डिताभ्याम् (paṇḍitābhyām) पण्डितेभ्यः (paṇḍitebhyaḥ)
Ablative पण्डितात् (paṇḍitāt) पण्डिताभ्याम् (paṇḍitābhyām) पण्डितेभ्यः (paṇḍitebhyaḥ)
Genitive पण्डितस्य (paṇḍitasya) पण्डितयोः (paṇḍitayoḥ) पण्डितानाम् (paṇḍitānām)
Locative पण्डिते (paṇḍite) पण्डितयोः (paṇḍitayoḥ) पण्डितेषु (paṇḍiteṣu)

Descendants

Noun

पण्डित (paṇḍitá) m

  1. scholar, a learned man, teacher, philosopher, pundit
  2. a Hindu Brahmin who has memorized a substantial portion of the Vedas, along with the corresponding rhythms and melodies for chanting or singing them; a pundit
  3. incense

Declension

Masculine a-stem declension of पण्डित
Nom. sg. पण्डितः (paṇḍitaḥ)
Gen. sg. पण्डितस्य (paṇḍitasya)
Singular Dual Plural
Nominative पण्डितः (paṇḍitaḥ) पण्डितौ (paṇḍitau) पण्डिताः (paṇḍitāḥ)
Vocative पण्डित (paṇḍita) पण्डितौ (paṇḍitau) पण्डिताः (paṇḍitāḥ)
Accusative पण्डितम् (paṇḍitam) पण्डितौ (paṇḍitau) पण्डितान् (paṇḍitān)
Instrumental पण्डितेन (paṇḍitena) पण्डिताभ्याम् (paṇḍitābhyām) पण्डितैः (paṇḍitaiḥ)
Dative पण्डिताय (paṇḍitāya) पण्डिताभ्याम् (paṇḍitābhyām) पण्डितेभ्यः (paṇḍitebhyaḥ)
Ablative पण्डितात् (paṇḍitāt) पण्डिताभ्याम् (paṇḍitābhyām) पण्डितेभ्यः (paṇḍitebhyaḥ)
Genitive पण्डितस्य (paṇḍitasya) पण्डितयोः (paṇḍitayoḥ) पण्डितानाम् (paṇḍitānām)
Locative पण्डिते (paṇḍite) पण्डितयोः (paṇḍitayoḥ) पण्डितेषु (paṇḍiteṣu)

Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0580