Definify.com

Definition 2024


भट्ट

भट्ट

Sanskrit

Adjective

भट्ट (bhaṭṭa)

  1. venerable
Declension
Masculine a-stem declension of भट्ट
Nom. sg. भट्टः (bhaṭṭaḥ)
Gen. sg. भट्टस्य (bhaṭṭasya)
Singular Dual Plural
Nominative भट्टः (bhaṭṭaḥ) भट्टौ (bhaṭṭau) भट्टाः (bhaṭṭāḥ)
Vocative भट्ट (bhaṭṭa) भट्टौ (bhaṭṭau) भट्टाः (bhaṭṭāḥ)
Accusative भट्टम् (bhaṭṭam) भट्टौ (bhaṭṭau) भट्टान् (bhaṭṭān)
Instrumental भट्टेन (bhaṭṭena) भट्टाभ्याम् (bhaṭṭābhyām) भट्टैः (bhaṭṭaiḥ)
Dative भट्टाय (bhaṭṭāya) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
Ablative भट्टात् (bhaṭṭāt) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
Genitive भट्टस्य (bhaṭṭasya) भट्टयोः (bhaṭṭayoḥ) भट्टानाम् (bhaṭṭānām)
Locative भट्टे (bhaṭṭe) भट्टयोः (bhaṭṭayoḥ) भट्टेषु (bhaṭṭeṣu)
Feminine ā-stem declension of भट्ट
Nom. sg. भट्टा (bhaṭṭā)
Gen. sg. भट्टायाः (bhaṭṭāyāḥ)
Singular Dual Plural
Nominative भट्टा (bhaṭṭā) भट्टे (bhaṭṭe) भट्टाः (bhaṭṭāḥ)
Vocative भट्टे (bhaṭṭe) भट्टे (bhaṭṭe) भट्टाः (bhaṭṭāḥ)
Accusative भट्टाम् (bhaṭṭām) भट्टे (bhaṭṭe) भट्टाः (bhaṭṭāḥ)
Instrumental भट्टया (bhaṭṭayā) भट्टाभ्याम् (bhaṭṭābhyām) भट्टाभिः (bhaṭṭābhiḥ)
Dative भट्टायै (bhaṭṭāyai) भट्टाभ्याम् (bhaṭṭābhyām) भट्टाभ्यः (bhaṭṭābhyaḥ)
Ablative भट्टायाः (bhaṭṭāyāḥ) भट्टाभ्याम् (bhaṭṭābhyām) भट्टाभ्यः (bhaṭṭābhyaḥ)
Genitive भट्टायाः (bhaṭṭāyāḥ) भट्टयोः (bhaṭṭayoḥ) भट्टानाम् (bhaṭṭānām)
Locative भट्टायाम् (bhaṭṭāyām) भट्टयोः (bhaṭṭayoḥ) भट्टासु (bhaṭṭāsu)
Neuter a-stem declension of भट्ट
Nom. sg. भट्टम् (bhaṭṭam)
Gen. sg. भट्टस्य (bhaṭṭasya)
Singular Dual Plural
Nominative भट्टम् (bhaṭṭam) भट्टे (bhaṭṭe) भट्टानि (bhaṭṭāni)
Vocative भट्ट (bhaṭṭa) भट्टे (bhaṭṭe) भट्टानि (bhaṭṭāni)
Accusative भट्टम् (bhaṭṭam) भट्टे (bhaṭṭe) भट्टानि (bhaṭṭāni)
Instrumental भट्टेन (bhaṭṭena) भट्टाभ्याम् (bhaṭṭābhyām) भट्टैः (bhaṭṭaiḥ)
Dative भट्टा (bhaṭṭā) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
Ablative भट्टात् (bhaṭṭāt) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
Genitive भट्टस्य (bhaṭṭasya) भट्टयोः (bhaṭṭayoḥ) भट्टानाम् (bhaṭṭānām)
Locative भट्टे (bhaṭṭe) भट्टयोः (bhaṭṭayoḥ) भट्टेषु (bhaṭṭeṣu)

Noun

भट्ट (bhaṭṭa) m

  1. lord, my lord, a title of respect used by humble persons addressing a prince
  2. but also affixed or prefixed to the names of learned Brahmins (English: Bhatt, Bhat or Bhatta)
  3. the proper name being sometimes omitted
  4. also any learned man = doctor or philosopher
  5. name of a particular mixed caste of hereditary panegyrists, a bard, encomiast
  6. enemy (?)
  7. Alternative spelling of भट (bhaṭa)
Declension
Masculine a-stem declension of भट्ट
Nom. sg. भट्टः (bhaṭṭaḥ)
Gen. sg. भट्टस्य (bhaṭṭasya)
Singular Dual Plural
Nominative भट्टः (bhaṭṭaḥ) भट्टौ (bhaṭṭau) भट्टाः (bhaṭṭāḥ)
Vocative भट्ट (bhaṭṭa) भट्टौ (bhaṭṭau) भट्टाः (bhaṭṭāḥ)
Accusative भट्टम् (bhaṭṭam) भट्टौ (bhaṭṭau) भट्टान् (bhaṭṭān)
Instrumental भट्टेन (bhaṭṭena) भट्टाभ्याम् (bhaṭṭābhyām) भट्टैः (bhaṭṭaiḥ)
Dative भट्टाय (bhaṭṭāya) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
Ablative भट्टात् (bhaṭṭāt) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
Genitive भट्टस्य (bhaṭṭasya) भट्टयोः (bhaṭṭayoḥ) भट्टानाम् (bhaṭṭānām)
Locative भट्टे (bhaṭṭe) भट्टयोः (bhaṭṭayoḥ) भट्टेषु (bhaṭṭeṣu)