Definify.com

Definition 2024


भारत

भारत

Hindi

भारत

Proper noun

भारत (bhārat) m (Urdu spelling بھارت)

  1. India

Synonyms

Hypernyms

Derived terms

See also

चीन
(cīn)
पाकिस्तान
(‎pākistān)  
  
सिन्धु सागर
(sindhu sāgar)
हिन्द महासागर
(hind mahāsāgar)
बंगाल की खाड़ी
(baṅgāl kī khāṛī)

Konkani

Proper noun

भारत (transliteration needed) (Latin script Bharot, Kannada script ?)

  1. India

Marathi

Etymology

From Sanskrit भारत (bhā́rata).

Pronunciation

  • IPA(key): [ˈbʱaːrət̪]

Proper noun

भारत (Bhārat)

  1. India

Synonyms

Derived terms


Nepali

Proper noun

भारत (bhārat)

  1. India

Sanskrit

Adjective

भारत (bhā́rata)

  1. descended from भरत (bharata) or the Bhāratas (applied to Agni either "sprung from the priests called Bharatas" or "bearer of the oblation")
  2. belonging or relating to the Bharatas
    1. (with युद्ध (yuddha), संग्राम (saṃgrāma), समर (samara), समिति (samiti)) the war or battle of the bharatas
    2. (with or scil. आख्यान (ākhyāna) with इतिहास (itihāsa) and कथा (kathā)) the story of the Bharatas, the history or narrative of their war
    3. (with or scil. मण्डल (maṇḍala) or वर्ष (varṣa)) "king Bharatas's realm" i.e. India
  3. inhabiting भरतवर्ष (bharata-varṣa) i.e. India; Indic

Declension

Masculine a-stem declension of भारत
Nom. sg. भारतः (bhārataḥ)
Gen. sg. भारतस्य (bhāratasya)
Singular Dual Plural
Nominative भारतः (bhārataḥ) भारतौ (bhāratau) भारताः (bhāratāḥ)
Vocative भारत (bhārata) भारतौ (bhāratau) भारताः (bhāratāḥ)
Accusative भारतम् (bhāratam) भारतौ (bhāratau) भारतान् (bhāratān)
Instrumental भारतेन (bhāratena) भारताभ्याम् (bhāratābhyām) भारतैः (bhārataiḥ)
Dative भारताय (bhāratāya) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Ablative भारतात् (bhāratāt) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Genitive भारतस्य (bhāratasya) भारतयोः (bhāratayoḥ) भारतानाम् (bhāratānām)
Locative भारते (bhārate) भारतयोः (bhāratayoḥ) भारतेषु (bhārateṣu)
Feminine ī-stem declension of भारत
Nom. sg. भारती (bhāratī)
Gen. sg. भारत्याः (bhāratyāḥ)
Singular Dual Plural
Nominative भारती (bhāratī) भारत्यौ (bhāratyau) भारत्यः (bhāratyaḥ)
Vocative भारति (bhārati) भारत्यौ (bhāratyau) भारत्यः (bhāratyaḥ)
Accusative भारतीम् (bhāratīm) भारत्यौ (bhāratyau) भारतीः (bhāratīḥ)
Instrumental भारत्या (bhāratyā) भारतीभ्याम् (bhāratībhyām) भारतीभिः (bhāratībhiḥ)
Dative भारत्यै (bhāratyai) भारतीभ्याम् (bhāratībhyām) भारतीभ्यः (bhāratībhyaḥ)
Ablative भारत्याः (bhāratyāḥ) भारतीभ्याम् (bhāratībhyām) भारतीभ्यः (bhāratībhyaḥ)
Genitive भारत्याः (bhāratyāḥ) भारत्योः (bhāratyoḥ) भारतीनाम् (bhāratīnām)
Locative भारत्याम् (bhāratyām) भारत्योः (bhāratyoḥ) भारतीषु (bhāratīṣu)
Neuter a-stem declension of भारत
Nom. sg. भारतम् (bhāratam)
Gen. sg. भारतस्य (bhāratasya)
Singular Dual Plural
Nominative भारतम् (bhāratam) भारते (bhārate) भारतानि (bhāratāni)
Vocative भारत (bhārata) भारते (bhārate) भारतानि (bhāratāni)
Accusative भारतम् (bhāratam) भारते (bhārate) भारतानि (bhāratāni)
Instrumental भारतेन (bhāratena) भारताभ्याम् (bhāratābhyām) भारतैः (bhārataiḥ)
Dative भारता (bhāratā) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Ablative भारतात् (bhāratāt) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Genitive भारतस्य (bhāratasya) भारतयोः (bhāratayoḥ) भारतानाम् (bhāratānām)
Locative भारते (bhārate) भारतयोः (bhāratayoḥ) भारतेषु (bhārateṣu)

Noun

भारत (bhā́rata) m

  1. a descendant of Bharata (also in pl. for Bharatās)
  2. (with अश्वमेध (aśva-medha)), name of the author of Rigveda V, 27
  3. (with देववात (deva-vāta) and देवश्रवस् (deva-śravas)), name of the authors of Rigveda III, 23
  4. fire
  5. an actor (compare भरत (bharata))
  6. name of the sun shining on the south of मेरु (meru)

Declension

Masculine a-stem declension of भारत
Nom. sg. भारतः (bhārataḥ)
Gen. sg. भारतस्य (bhāratasya)
Singular Dual Plural
Nominative भारतः (bhārataḥ) भारतौ (bhāratau) भारताः (bhāratāḥ)
Vocative भारत (bhārata) भारतौ (bhāratau) भारताः (bhāratāḥ)
Accusative भारतम् (bhāratam) भारतौ (bhāratau) भारतान् (bhāratān)
Instrumental भारतेन (bhāratena) भारताभ्याम् (bhāratābhyām) भारतैः (bhārataiḥ)
Dative भारताय (bhāratāya) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Ablative भारतात् (bhāratāt) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Genitive भारतस्य (bhāratasya) भारतयोः (bhāratayoḥ) भारतानाम् (bhāratānām)
Locative भारते (bhārate) भारतयोः (bhāratayoḥ) भारतेषु (bhārateṣu)

Noun

भारत (bhā́rata) n

  1. the land of Bharatas i.e. India (compare above)
  2. the story of the Bharatas and their wars (sometimes identified with the महाभारत (mahā-bhārata), and sometimes distinguished from it)
  3. (with सरस् (saras)) name of a lake

Declension

Neuter a-stem declension of भारत
Nom. sg. भारतम् (bhāratam)
Gen. sg. भारतस्य (bhāratasya)
Singular Dual Plural
Nominative भारतम् (bhāratam) भारते (bhārate) भारतानि (bhāratāni)
Vocative भारत (bhārata) भारते (bhārate) भारतानि (bhāratāni)
Accusative भारतम् (bhāratam) भारते (bhārate) भारतानि (bhāratāni)
Instrumental भारतेन (bhāratena) भारताभ्याम् (bhāratābhyām) भारतैः (bhārataiḥ)
Dative भारता (bhāratā) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Ablative भारतात् (bhāratāt) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Genitive भारतस्य (bhāratasya) भारतयोः (bhāratayoḥ) भारतानाम् (bhāratānām)
Locative भारते (bhārate) भारतयोः (bhāratayoḥ) भारतेषु (bhārateṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0753