Definify.com

Definition 2024


मण्डल

मण्डल

Pali

Alternative forms

Noun

मण्डल n

  1. circle
  2. disc
  3. round platform
  4. circus ring
  5. round flat surface

Declension


Sanskrit

Adjective

मण्डल (máṇḍala)

  1. circular, round

Declension

Masculine a-stem declension of मण्डल
Nom. sg. मण्डलः (maṇḍalaḥ)
Gen. sg. मण्डलस्य (maṇḍalasya)
Singular Dual Plural
Nominative मण्डलः (maṇḍalaḥ) मण्डलौ (maṇḍalau) मण्डलाः (maṇḍalāḥ)
Vocative मण्डल (maṇḍala) मण्डलौ (maṇḍalau) मण्डलाः (maṇḍalāḥ)
Accusative मण्डलम् (maṇḍalam) मण्डलौ (maṇḍalau) मण्डलान् (maṇḍalān)
Instrumental मण्डलेन (maṇḍalena) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलैः (maṇḍalaiḥ)
Dative मण्डलाय (maṇḍalāya) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलेभ्यः (maṇḍalebhyaḥ)
Ablative मण्डलात् (maṇḍalāt) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलेभ्यः (maṇḍalebhyaḥ)
Genitive मण्डलस्य (maṇḍalasya) मण्डलयोः (maṇḍalayoḥ) मण्डलानाम् (maṇḍalānām)
Locative मण्डले (maṇḍale) मण्डलयोः (maṇḍalayoḥ) मण्डलेषु (maṇḍaleṣu)
Feminine ā-stem declension of मण्डल
Nom. sg. मण्डला (maṇḍalā)
Gen. sg. मण्डलायाः (maṇḍalāyāḥ)
Singular Dual Plural
Nominative मण्डला (maṇḍalā) मण्डले (maṇḍale) मण्डलाः (maṇḍalāḥ)
Vocative मण्डले (maṇḍale) मण्डले (maṇḍale) मण्डलाः (maṇḍalāḥ)
Accusative मण्डलाम् (maṇḍalām) मण्डले (maṇḍale) मण्डलाः (maṇḍalāḥ)
Instrumental मण्डलया (maṇḍalayā) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलाभिः (maṇḍalābhiḥ)
Dative मण्डलायै (maṇḍalāyai) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलाभ्यः (maṇḍalābhyaḥ)
Ablative मण्डलायाः (maṇḍalāyāḥ) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलाभ्यः (maṇḍalābhyaḥ)
Genitive मण्डलायाः (maṇḍalāyāḥ) मण्डलयोः (maṇḍalayoḥ) मण्डलानाम् (maṇḍalānām)
Locative मण्डलायाम् (maṇḍalāyām) मण्डलयोः (maṇḍalayoḥ) मण्डलासु (maṇḍalāsu)
Neuter a-stem declension of मण्डल
Nom. sg. मण्डलम् (maṇḍalam)
Gen. sg. मण्डलस्य (maṇḍalasya)
Singular Dual Plural
Nominative मण्डलम् (maṇḍalam) मण्डले (maṇḍale) मण्डलानि (maṇḍalāni)
Vocative मण्डल (maṇḍala) मण्डले (maṇḍale) मण्डलानि (maṇḍalāni)
Accusative मण्डलम् (maṇḍalam) मण्डले (maṇḍale) मण्डलानि (maṇḍalāni)
Instrumental मण्डलेन (maṇḍalena) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलैः (maṇḍalaiḥ)
Dative मण्डला (maṇḍalā) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलेभ्यः (maṇḍalebhyaḥ)
Ablative मण्डलात् (maṇḍalāt) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलेभ्यः (maṇḍalebhyaḥ)
Genitive मण्डलस्य (maṇḍalasya) मण्डलयोः (maṇḍalayoḥ) मण्डलानाम् (maṇḍalānām)
Locative मण्डले (maṇḍale) मण्डलयोः (maṇḍalayoḥ) मण्डलेषु (maṇḍaleṣu)

Noun

मण्डल (máṇḍala) n

  1. (rarely m) disk (especially of the sun or moon)
  2. anything round (but in Hemādri's Caturvarga-cintāmaṇi also applied to anything triangular; compare मण्डलक (maṇḍalaka))
  3. circle (in instrumental: "in a circle"; also "the charmed circle of a conjuror"), globe, orb, ring, circumference, ball, wheel
  4. the path or orbit of a heavenly body
  5. a halo round the sun or moon
  6. a ball used for playing
  7. (surgery) circular bandage
  8. (also in plural) a sort of cutaneous eruption or leprosy with circular spot
  9. round mole or mark (caused by a finger-nail etc.) on the body
  10. circular array of troops
  11. a particular attitude in shooting
  12. district, arrondissement, territory, province, country (often at the end of modern names e.g. Coro-mandal coast)
  13. a surrounding district or neighbouring state, the circle of a king's near and distant neighbours (with whom he must maintain political and diplomatic relations ; 4 or 6 or 10 or even 12 such neighbouring princes are enumerated)
  14. a multitude, group, band, collection, whole body, society, company
  15. mandala (division of the book of the Rigveda)
  16. unguis odoratus
  17. a particular oblation or sacrifice

Declension

Neuter a-stem declension of मण्डल
Nom. sg. मण्डलम् (maṇḍalam)
Gen. sg. मण्डलस्य (maṇḍalasya)
Singular Dual Plural
Nominative मण्डलम् (maṇḍalam) मण्डले (maṇḍale) मण्डलानि (maṇḍalāni)
Vocative मण्डल (maṇḍala) मण्डले (maṇḍale) मण्डलानि (maṇḍalāni)
Accusative मण्डलम् (maṇḍalam) मण्डले (maṇḍale) मण्डलानि (maṇḍalāni)
Instrumental मण्डलेन (maṇḍalena) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलैः (maṇḍalaiḥ)
Dative मण्डला (maṇḍalā) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलेभ्यः (maṇḍalebhyaḥ)
Ablative मण्डलात् (maṇḍalāt) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलेभ्यः (maṇḍalebhyaḥ)
Genitive मण्डलस्य (maṇḍalasya) मण्डलयोः (maṇḍalayoḥ) मण्डलानाम् (maṇḍalānām)
Locative मण्डले (maṇḍale) मण्डलयोः (maṇḍalayoḥ) मण्डलेषु (maṇḍaleṣu)

Noun

मण्डल (máṇḍala) m

  1. dog
  2. a kind of snake
  3. Chasmanthera cordifolia ( <= Cocculus cordifolius)

Declension

Masculine a-stem declension of मण्डल
Nom. sg. मण्डलः (maṇḍalaḥ)
Gen. sg. मण्डलस्य (maṇḍalasya)
Singular Dual Plural
Nominative मण्डलः (maṇḍalaḥ) मण्डलौ (maṇḍalau) मण्डलाः (maṇḍalāḥ)
Vocative मण्डल (maṇḍala) मण्डलौ (maṇḍalau) मण्डलाः (maṇḍalāḥ)
Accusative मण्डलम् (maṇḍalam) मण्डलौ (maṇḍalau) मण्डलान् (maṇḍalān)
Instrumental मण्डलेन (maṇḍalena) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलैः (maṇḍalaiḥ)
Dative मण्डलाय (maṇḍalāya) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलेभ्यः (maṇḍalebhyaḥ)
Ablative मण्डलात् (maṇḍalāt) मण्डलाभ्याम् (maṇḍalābhyām) मण्डलेभ्यः (maṇḍalebhyaḥ)
Genitive मण्डलस्य (maṇḍalasya) मण्डलयोः (maṇḍalayoḥ) मण्डलानाम् (maṇḍalānām)
Locative मण्डले (maṇḍale) मण्डलयोः (maṇḍalayoḥ) मण्डलेषु (maṇḍaleṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0775