Definify.com

Definition 2024


भ्राता

भ्राता

Hindi

Noun

भ्राता (bhrātā) m (Urdu spelling بھراتا)

  1. brother

Synonyms


Sanskrit

Etymology

See भ्रातृ (bhrātṛ).

Noun

भ्राता (bhrātā) m

  1. brother

Declension

Feminine ā-stem declension of भ्राता
Nom. sg. भ्राता (bhrātā)
Gen. sg. भ्रातायाः (bhrātāyāḥ)
Singular Dual Plural
Nominative भ्राता (bhrātā) भ्राते (bhrāte) भ्राताः (bhrātāḥ)
Vocative भ्राते (bhrāte) भ्राते (bhrāte) भ्राताः (bhrātāḥ)
Accusative भ्राताम् (bhrātām) भ्राते (bhrāte) भ्राताः (bhrātāḥ)
Instrumental भ्रातया (bhrātayā) भ्राताभ्याम् (bhrātābhyām) भ्राताभिः (bhrātābhiḥ)
Dative भ्रातायै (bhrātāyai) भ्राताभ्याम् (bhrātābhyām) भ्राताभ्यः (bhrātābhyaḥ)
Ablative भ्रातायाः (bhrātāyāḥ) भ्राताभ्याम् (bhrātābhyām) भ्राताभ्यः (bhrātābhyaḥ)
Genitive भ्रातायाः (bhrātāyāḥ) भ्रातयोः (bhrātayoḥ) भ्रातानाम् (bhrātānām)
Locative भ्रातायाम् (bhrātāyām) भ्रातयोः (bhrātayoḥ) भ्रातासु (bhrātāsu)