Definify.com

Definition 2024


कथा

कथा

Hindi

Noun

कथा (kathā) f (Urdu spelling کتها)

  1. story, narrative
    उसकी कथा ने मेरे हृदय को स्पर्श किया।
    His story touched my heart.
    वह जटिल लघु कथाएँ लिखता और प्रकाशित करता है।
    He writes and publishes intricate short stories.

Synonyms

References


Pali

Alternative forms

Noun

कथा f

  1. speech, story, talk

Declension


Sanskrit

Etymology

From कथ् (kath)

Noun

कथा (kathā) f

  1. story

Declension

Feminine ā-stem declension of कथा
Nom. sg. कथा (kathā)
Gen. sg. कथायाः (kathāyāḥ)
Singular Dual Plural
Nominative कथा (kathā) कथे (kathe) कथाः (kathāḥ)
Vocative कथे (kathe) कथे (kathe) कथाः (kathāḥ)
Accusative कथाम् (kathām) कथे (kathe) कथाः (kathāḥ)
Instrumental कथया (kathayā) कथाभ्याम् (kathābhyām) कथाभिः (kathābhiḥ)
Dative कथायै (kathāyai) कथाभ्याम् (kathābhyām) कथाभ्यः (kathābhyaḥ)
Ablative कथायाः (kathāyāḥ) कथाभ्याम् (kathābhyām) कथाभ्यः (kathābhyaḥ)
Genitive कथायाः (kathāyāḥ) कथयोः (kathayoḥ) कथानाम् (kathānām)
Locative कथायाम् (kathāyām) कथयोः (kathayoḥ) कथासु (kathāsu)

Derived terms

Descendants