Definify.com

Definition 2024


वर्ष

वर्ष

See also: वर्षा

Hindi

Noun

वर्ष (varṣ) m

  1. (dated) annum, year

Synonyms

Related terms

  • बरस (baras), from the same Sanskrit word.

Marathi

Etymology

From Sanskrit वर्ष (varṣa, rain, raining; year).

Noun

वर्ष (varṣa) ?

  1. year

Sanskrit

Etymology

From the root वर्षति (vṛṣ, to rain).

Adjective

वर्ष (varṣá)

  1. raining
    कामवर्षkāmavarṣa ― raining according to one's wish

Declension

Masculine a-stem declension of वर्ष
Nom. sg. वर्षः (varṣaḥ)
Gen. sg. वर्षस्य (varṣasya)
Singular Dual Plural
Nominative वर्षः (varṣaḥ) वर्षौ (varṣau) वर्षाः (varṣāḥ)
Vocative वर्ष (varṣa) वर्षौ (varṣau) वर्षाः (varṣāḥ)
Accusative वर्षम् (varṣam) वर्षौ (varṣau) वर्षान् (varṣān)
Instrumental वर्षेण (varṣeṇa) वर्षाभ्याम् (varṣābhyām) वर्षैः (varṣaiḥ)
Dative वर्षाय (varṣāya) वर्षाभ्याम् (varṣābhyām) वर्षेभ्यः (varṣebhyaḥ)
Ablative वर्षात् (varṣāt) वर्षाभ्याम् (varṣābhyām) वर्षेभ्यः (varṣebhyaḥ)
Genitive वर्षस्य (varṣasya) वर्षयोः (varṣayoḥ) वर्षाणाम् (varṣāṇām)
Locative वर्षे (varṣe) वर्षयोः (varṣayoḥ) वर्षेषु (varṣeṣu)
Feminine ā-stem declension of वर्ष
Nom. sg. वर्षा (varṣā)
Gen. sg. वर्षायाः (varṣāyāḥ)
Singular Dual Plural
Nominative वर्षा (varṣā) वर्षे (varṣe) वर्षाः (varṣāḥ)
Vocative वर्षे (varṣe) वर्षे (varṣe) वर्षाः (varṣāḥ)
Accusative वर्षाम् (varṣām) वर्षे (varṣe) वर्षाः (varṣāḥ)
Instrumental वर्षया (varṣayā) वर्षाभ्याम् (varṣābhyām) वर्षाभिः (varṣābhiḥ)
Dative वर्षायै (varṣāyai) वर्षाभ्याम् (varṣābhyām) वर्षाभ्यः (varṣābhyaḥ)
Ablative वर्षायाः (varṣāyāḥ) वर्षाभ्याम् (varṣābhyām) वर्षाभ्यः (varṣābhyaḥ)
Genitive वर्षायाः (varṣāyāḥ) वर्षयोः (varṣayoḥ) वर्षाणाम् (varṣāṇām)
Locative वर्षायाम् (varṣāyām) वर्षयोः (varṣayoḥ) वर्षासु (varṣāsu)
Neuter a-stem declension of वर्ष
Nom. sg. वर्षम् (varṣam)
Gen. sg. वर्षस्य (varṣasya)
Singular Dual Plural
Nominative वर्षम् (varṣam) वर्षे (varṣe) वर्षाणि (varṣāṇi)
Vocative वर्ष (varṣa) वर्षे (varṣe) वर्षाणि (varṣāṇi)
Accusative वर्षम् (varṣam) वर्षे (varṣe) वर्षाणि (varṣāṇi)
Instrumental वर्षेण (varṣeṇa) वर्षाभ्याम् (varṣābhyām) वर्षैः (varṣaiḥ)
Dative वर्षा (varṣā) वर्षाभ्याम् (varṣābhyām) वर्षेभ्यः (varṣebhyaḥ)
Ablative वर्षात् (varṣāt) वर्षाभ्याम् (varṣābhyām) वर्षेभ्यः (varṣebhyaḥ)
Genitive वर्षस्य (varṣasya) वर्षयोः (varṣayoḥ) वर्षाणाम् (varṣāṇām)
Locative वर्षे (varṣe) वर्षयोः (varṣayoḥ) वर्षेषु (varṣeṣu)

Noun

वर्ष (varṣá) n, m

  1. rain, raining, a shower (either "of rain", or figuratively "of flowers, arrows, dust etc."; also applied to seminal effusion)
  2. (in the plural) the rains
  3. cloud
  4. year (commonly applied to age)
    ā varṣātfor a whole year
    वर्षात्varṣāt ― after a year
    वर्षेणvarṣeṇa ― within a year
    वर्षेvarṣe ― every year
  5. day (?)
  6. A division of the earth as separated off by certain mountain ranges (9 such divisions are enumerated, namely कुरु (kuru), हिरण्मय (hiraṇmaya), रम्यक (ramyaka), इलावृत (ilāvṛta), हरि (hari); केतुमाला (ketumālā), भद्राश्व (bhadrāśva), किंनर (kiṃnara), and भारत (bhārata); sometimes the number given is 7)
  7. India (= भारतवर्ष (bhāratavarṣa) and जम्बुद्वीप (jambudvīpa))
  8. name of a grammarian

Declension

Masculine a-stem declension of वर्ष
Nom. sg. वर्षः (varṣaḥ)
Gen. sg. वर्षस्य (varṣasya)
Singular Dual Plural
Nominative वर्षः (varṣaḥ) वर्षौ (varṣau) वर्षाः (varṣāḥ)
Vocative वर्ष (varṣa) वर्षौ (varṣau) वर्षाः (varṣāḥ)
Accusative वर्षम् (varṣam) वर्षौ (varṣau) वर्षान् (varṣān)
Instrumental वर्षेण (varṣeṇa) वर्षाभ्याम् (varṣābhyām) वर्षैः (varṣaiḥ)
Dative वर्षाय (varṣāya) वर्षाभ्याम् (varṣābhyām) वर्षेभ्यः (varṣebhyaḥ)
Ablative वर्षात् (varṣāt) वर्षाभ्याम् (varṣābhyām) वर्षेभ्यः (varṣebhyaḥ)
Genitive वर्षस्य (varṣasya) वर्षयोः (varṣayoḥ) वर्षाणाम् (varṣāṇām)
Locative वर्षे (varṣe) वर्षयोः (varṣayoḥ) वर्षेषु (varṣeṣu)

Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0926