Definify.com

Definition 2024


युद्ध

युद्ध

See also: योद्धा

Hindi

Alternative forms

Noun

युद्ध (yuddh) m (Urdu spelling یدھ)

  1. war
    वे शत्रु के विरुद्ध युद्ध में मारे गये।
    They were killed in the war against the enemy.

Synonyms

Derived terms

  • गृहयुद्ध (grih-yuddh, civil war)
  • विश्वयुद्ध (viśwa-yuddh, world war)
  • जलयुद्ध (jal-yuddh, naval war)
  • बाहुयुद्ध (bāhu-yuddh, hand-to-hand combat)
  • युद्धक्षेत्र (yuddh-kṣētra, battlefield)
  • युद्धबन्दी (yuddh-bandī, prisoner of war)
  • युद्धसंधि (yuddh-sandhi, ceasefire agreement)
  • युद्धपोत (yuddh-pōta, warship)

References


Sanskrit

Adjective

युद्ध (yuddha)

  1. fought, encountered, conquered, subdued

Declension

Masculine a-stem declension of युद्ध
Nom. sg. युद्धः (yuddhaḥ)
Gen. sg. युद्धस्य (yuddhasya)
Singular Dual Plural
Nominative युद्धः (yuddhaḥ) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
Vocative युद्ध (yuddha) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
Accusative युद्धम् (yuddham) युद्धौ (yuddhau) युद्धान् (yuddhān)
Instrumental युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
Dative युद्धाय (yuddhāya) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Ablative युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Genitive युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)
Feminine ā-stem declension of युद्ध
Nom. sg. युद्धा (yuddhā)
Gen. sg. युद्धायाः (yuddhāyāḥ)
Singular Dual Plural
Nominative युद्धा (yuddhā) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Vocative युद्धे (yuddhe) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Accusative युद्धाम् (yuddhām) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Instrumental युद्धया (yuddhayā) युद्धाभ्याम् (yuddhābhyām) युद्धाभिः (yuddhābhiḥ)
Dative युद्धायै (yuddhāyai) युद्धाभ्याम् (yuddhābhyām) युद्धाभ्यः (yuddhābhyaḥ)
Ablative युद्धायाः (yuddhāyāḥ) युद्धाभ्याम् (yuddhābhyām) युद्धाभ्यः (yuddhābhyaḥ)
Genitive युद्धायाः (yuddhāyāḥ) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धायाम् (yuddhāyām) युद्धयोः (yuddhayoḥ) युद्धासु (yuddhāsu)
Neuter a-stem declension of युद्ध
Nom. sg. युद्धम् (yuddham)
Gen. sg. युद्धस्य (yuddhasya)
Singular Dual Plural
Nominative युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
Vocative युद्ध (yuddha) युद्धे (yuddhe) युद्धानि (yuddhāni)
Accusative युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
Instrumental युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
Dative युद्धा (yuddhā) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Ablative युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Genitive युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)

Proper noun

युद्ध (yuddha) m

  1. name of a son of उग्रसेन (ugra-sena)

Noun

युद्धम् (yuddhám) m

  1. battle, fight, war

Declension

Masculine a-stem declension of युद्ध
Nom. sg. युद्धः (yuddhaḥ)
Gen. sg. युद्धस्य (yuddhasya)
Singular Dual Plural
Nominative युद्धः (yuddhaḥ) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
Vocative युद्ध (yuddha) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
Accusative युद्धम् (yuddham) युद्धौ (yuddhau) युद्धान् (yuddhān)
Instrumental युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
Dative युद्धाय (yuddhāya) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Ablative युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Genitive युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)

Noun

युद्धम् (yuddham) n

  1. (astronomy) opposition, conflict of the planets

Declension

Neuter a-stem declension of युद्ध
Nom. sg. युद्धम् (yuddham)
Gen. sg. युद्धस्य (yuddhasya)
Singular Dual Plural
Nominative युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
Vocative युद्ध (yuddha) युद्धे (yuddhe) युद्धानि (yuddhāni)
Accusative युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
Instrumental युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
Dative युद्धा (yuddhā) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Ablative युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Genitive युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0854