Definify.com

Definition 2024


भारतवर्ष

भारतवर्ष

Sanskrit

Noun

भारतवर्ष (bhāratavarṣa) n

  1. realm of Bharata, India

Declension

Neuter a-stem declension of भारतवर्ष
Nom. sg. भारतवर्षम् (bhāratavarṣam)
Gen. sg. भारतवर्षस्य (bhāratavarṣasya)
Singular Dual Plural
Nominative भारतवर्षम् (bhāratavarṣam) भारतवर्षे (bhāratavarṣe) भारतवर्षानि (bhāratavarṣāni)
Vocative भारतवर्ष (bhāratavarṣa) भारतवर्षे (bhāratavarṣe) भारतवर्षानि (bhāratavarṣāni)
Accusative भारतवर्षम् (bhāratavarṣam) भारतवर्षे (bhāratavarṣe) भारतवर्षानि (bhāratavarṣāni)
Instrumental भारतवर्षेन (bhāratavarṣena) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षैः (bhāratavarṣaiḥ)
Dative भारतवर्षा (bhāratavarṣā) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षेभ्यः (bhāratavarṣebhyaḥ)
Ablative भारतवर्षात् (bhāratavarṣāt) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षेभ्यः (bhāratavarṣebhyaḥ)
Genitive भारतवर्षस्य (bhāratavarṣasya) भारतवर्षयोः (bhāratavarṣayoḥ) भारतवर्षानाम् (bhāratavarṣānām)
Locative भारतवर्षे (bhāratavarṣe) भारतवर्षयोः (bhāratavarṣayoḥ) भारतवर्षेषु (bhāratavarṣeṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0753