Definify.com

Definition 2024


वास्तु

वास्तु

Sanskrit

Noun

वास्तु (vā́stu) n

  1. the site or foundation of a house, site, ground, building or dwelling-place, habitation, homestead, house
  2. an apartment, chamber
  3. the pot-herb Chenopodium album
  4. a kind of grain (compare वास्तुमय (vā́stu-maya))

Declension

Neuter u-stem declension of वास्तु
Nom. sg. वास्तु (vāstu)
Gen. sg. वास्तुनः (vāstunaḥ)
Singular Dual Plural
Nominative वास्तु (vāstu) वास्तुनी (vāstunī) वास्तूनि (vāstūni)
Vocative वास्तु (vāstu) वास्तुनी (vāstunī) वास्तूनि (vāstūni)
Accusative वास्तु (vāstu) वास्तुनी (vāstunī) वास्तूनि (vāstūni)
Instrumental वास्तुना (vāstunā) वास्तुभ्याम् (vāstubhyām) वास्तुभिः (vāstubhiḥ)
Dative वास्तुने (vāstune) वास्तुभ्याम् (vāstubhyām) वास्तुभ्यः (vāstubhyaḥ)
Ablative वास्तुनः (vāstunaḥ) वास्तुभ्याम् (vāstubhyām) वास्तुभ्यः (vāstubhyaḥ)
Genitive वास्तुनः (vāstunaḥ) वास्तुनोः (vāstunoḥ) वास्तूनाम् (vāstūnām)
Locative वास्तुनि (vāstuni) वास्तुनोः (vāstunoḥ) वास्तुषु (vāstuṣu)

Noun

वास्तु (vā́stu) m

  1. name of one of the 8 Vasus
  2. name of a rakshasa

Declension

Masculine u-stem declension of वास्तु
Nom. sg. वास्तुः (vāstuḥ)
Gen. sg. वास्तोः (vāstoḥ)
Singular Dual Plural
Nominative वास्तुः (vāstuḥ) वास्तू (vāstū) वास्तवः (vāstavaḥ)
Vocative वास्तो (vāsto) वास्तू (vāstū) वास्तवः (vāstavaḥ)
Accusative वास्तुम् (vāstum) वास्तू (vāstū) वास्तून् (vāstūn)
Instrumental वास्तुना (vāstunā) वास्तुभ्याम् (vāstubhyām) वास्तुभिः (vāstubhiḥ)
Dative वास्तवे (vāstave) वास्तुभ्याम् (vāstubhyām) वास्तुभ्यः (vāstubhyaḥ)
Ablative वास्तोः (vāstoḥ) वास्तुभ्याम् (vāstubhyām) वास्तुभ्यः (vāstubhyaḥ)
Genitive वास्तोः (vāstoḥ) वास्त्वोः (vāstvoḥ) वास्तूनाम् (vāstūnām)
Locative वास्तौ (vāstau) वास्त्वोः (vāstvoḥ) वास्तुषु (vāstuṣu)

Noun

वास्तु (vā́stu) f

  1. (probably) name of a river

Declension

Feminine u-stem declension of वास्तु
Nom. sg. वास्तुः (vāstuḥ)
Gen. sg. वास्तधेन्वाः / वास्तोः (vāstadhenvāḥ / vāstoḥ)
Singular Dual Plural
Nominative वास्तुः (vāstuḥ) वास्तू (vāstū) वास्तवः (vāstavaḥ)
Vocative वास्तो (vāsto) वास्तू (vāstū) वास्तवः (vāstavaḥ)
Accusative वास्तुम् (vāstum) वास्तू (vāstū) वास्तूः (vāstūḥ)
Instrumental वास्त्वा (vāstvā) वास्तुभ्याम् (vāstubhyām) वास्तुभिः (vāstubhiḥ)
Dative वास्त्वै / वास्तवे (vāstvai / vāstave) वास्तुभ्याम् (vāstubhyām) वास्तुभ्यः (vāstubhyaḥ)
Ablative वास्तधेन्वाः / वास्तोः (vāstadhenvāḥ / vāstoḥ) वास्तुभ्याम् (vāstubhyām) वास्तुभ्यः (vāstubhyaḥ)
Genitive वास्तधेन्वाः / वास्तोः (vāstadhenvāḥ / vāstoḥ) वास्त्वोः (vāstvoḥ) वास्तूनाम् (vāstūnām)
Locative वास्त्वाम् / वास्तौ (vāstvām / vāstau) वास्त्वोः (vāstvoḥ) वास्तुषु (vāstuṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0948