Definify.com

Definition 2024


ग्राम

ग्राम

Hindi

Noun

ग्राम (grām) m (Urdu spelling گرام)

  1. a village

Etymology 2

Borrowing from English gram.

Noun

ग्राम (grām) m (Urdu spelling گرام)

  1. gram, gramme

Sanskrit

Noun

ग्राम (grāma) m

  1. an inhabited place, village, hamlet
  2. the collective inhabitants of place, community, race
  3. any number of men associated together, multitude, troop (especially of soldiers)
  4. the old women of a family
  5. a multitude, class, collection, number
  6. a number of tones, scale, gamut
  7. indriya
  8. inhabitants, people
Declension
Masculine a-stem declension of ग्राम
Nom. sg. ग्रामः (grāmaḥ)
Gen. sg. ग्रामस्य (grāmasya)
Singular Dual Plural
Nominative ग्रामः (grāmaḥ) ग्रामौ (grāmau) ग्रामाः (grāmāḥ)
Vocative ग्राम (grāma) ग्रामौ (grāmau) ग्रामाः (grāmāḥ)
Accusative ग्रामम् (grāmam) ग्रामौ (grāmau) ग्रामान् (grāmān)
Instrumental ग्रामेण (grāmeṇa) ग्रामाभ्याम् (grāmābhyām) ग्रामैः (grāmaiḥ)
Dative ग्रामाय (grāmāya) ग्रामाभ्याम् (grāmābhyām) ग्रामेभ्यः (grāmebhyaḥ)
Ablative ग्रामात् (grāmāt) ग्रामाभ्याम् (grāmābhyām) ग्रामेभ्यः (grāmebhyaḥ)
Genitive ग्रामस्य (grāmasya) ग्रामयोः (grāmayoḥ) ग्रामाणाम् (grāmāṇām)
Locative ग्रामे (grāme) ग्रामयोः (grāmayoḥ) ग्रामेषु (grāmeṣu)

Noun

ग्राम (grāma) n

  1. village
  2. flock
Declension
Neuter a-stem declension of ग्राम
Nom. sg. ग्रामम् (grāmam)
Gen. sg. ग्रामस्य (grāmasya)
Singular Dual Plural
Nominative ग्रामम् (grāmam) ग्रामे (grāme) ग्रामाणि (grāmāṇi)
Vocative ग्राम (grāma) ग्रामे (grāme) ग्रामाणि (grāmāṇi)
Accusative ग्रामम् (grāmam) ग्रामे (grāme) ग्रामाणि (grāmāṇi)
Instrumental ग्रामेण (grāmeṇa) ग्रामाभ्याम् (grāmābhyām) ग्रामैः (grāmaiḥ)
Dative ग्रामा (grāmā) ग्रामाभ्याम् (grāmābhyām) ग्रामेभ्यः (grāmebhyaḥ)
Ablative ग्रामात् (grāmāt) ग्रामाभ्याम् (grāmābhyām) ग्रामेभ्यः (grāmebhyaḥ)
Genitive ग्रामस्य (grāmasya) ग्रामयोः (grāmayoḥ) ग्रामाणाम् (grāmāṇām)
Locative ग्रामे (grāme) ग्रामयोः (grāmayoḥ) ग्रामेषु (grāmeṣu)

Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0373