Definify.com

Definition 2024


अपर

अपर

See also: अपार and अपरा

Sanskrit

Adjective

अपर (a-para)

  1. having nothing beyond or after, having no rival or superior
Declension
Masculine a-stem declension of अपर
Nom. sg. अपरः (aparaḥ)
Gen. sg. अपरस्य (aparasya)
Singular Dual Plural
Nominative अपरः (aparaḥ) अपरौ (aparau) अपराः (aparāḥ)
Vocative अपर (apara) अपरौ (aparau) अपराः (aparāḥ)
Accusative अपरम् (aparam) अपरौ (aparau) अपरान् (aparān)
Instrumental अपरेण (apareṇa) अपराभ्याम् (aparābhyām) अपरैः (aparaiḥ)
Dative अपराय (aparāya) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Ablative अपरात् (aparāt) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Genitive अपरस्य (aparasya) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
Locative अपरे (apare) अपरयोः (aparayoḥ) अपरेषु (apareṣu)
Feminine ā-stem declension of अपर
Nom. sg. अपरा (aparā)
Gen. sg. अपरायाः (aparāyāḥ)
Singular Dual Plural
Nominative अपरा (aparā) अपरे (apare) अपराः (aparāḥ)
Vocative अपरे (apare) अपरे (apare) अपराः (aparāḥ)
Accusative अपराम् (aparām) अपरे (apare) अपराः (aparāḥ)
Instrumental अपरया (aparayā) अपराभ्याम् (aparābhyām) अपराभिः (aparābhiḥ)
Dative अपरायै (aparāyai) अपराभ्याम् (aparābhyām) अपराभ्यः (aparābhyaḥ)
Ablative अपरायाः (aparāyāḥ) अपराभ्याम् (aparābhyām) अपराभ्यः (aparābhyaḥ)
Genitive अपरायाः (aparāyāḥ) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
Locative अपरायाम् (aparāyām) अपरयोः (aparayoḥ) अपरासु (aparāsu)
Neuter a-stem declension of अपर
Nom. sg. अपरम् (aparam)
Gen. sg. अपरस्य (aparasya)
Singular Dual Plural
Nominative अपरम् (aparam) अपरे (apare) अपराणि (aparāṇi)
Vocative अपर (apara) अपरे (apare) अपराणि (aparāṇi)
Accusative अपरम् (aparam) अपरे (apare) अपराणि (aparāṇi)
Instrumental अपरेण (apareṇa) अपराभ्याम् (aparābhyām) अपरैः (aparaiḥ)
Dative अपरा (aparā) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Ablative अपरात् (aparāt) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Genitive अपरस्य (aparasya) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
Locative अपरे (apare) अपरयोः (aparayoḥ) अपरेषु (apareṣu)

Etymology 2

From Proto-Indo-European *h₂epero-, itself a comparative of *h₂epo that gave Sanskrit अप (ápa). Cognates include Gothic 𐌰𐍆𐌰𐍂 (afar, after), Old Persian 𐎠𐎱𐎼 (apara, later, after) and Avestan 𐬀𐬞𐬀𐬭𐬀 (apara, more behind, later).

Adjective

अपर (ápara)

  1. posterior, later, latter (as opposed to पूर्व (pū́rva); often in compounds)
    • RV 1.145.2
      तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत |
      न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः ||
      tamit pṛchanti na simo vi pṛchati sveneva dhīro manasā yadaghrabhīt |
      na mṛṣyate prathamaṃ nāparaṃ vaco.asya kratvasacate apradṛpitaḥ ||
      They ask of him: not all learn by their questioning what he, the Sage, hath grasped, as ’twere, with his own mind.
      Forgetting not the former nor the later word, he goeth on, not careless, in his mental power.
  2. following
  3. western
    • RV 1.31.4
      तवमग्ने मनवे दयामवाशयः पुरूरवसे सुक्र्ते सुक्र्त्तरः |
      शवात्रेण यत पित्रोर्मुच्यसे पर्या तवा पूर्वमनयन्नापरं पुनः ||
      tvamaghne manave dyāmavāśayaḥ purūravase sukṛte sukṛttaraḥ |
      śvātreṇa yat pitrormucyase paryā tvā pūrvamanayannāparaṃ punaḥ ||
      Agni thou madest heaven to thunder for mankind; thou, yet more pious, for pious Purūravas.
      When thou art rapidly freed from thy parents, first eastward they bear thee round, and, after, to the west.
  4. inferior, lower (as opposed to पर (pára))
  5. other, another (as opposed to स्व (svá))
  6. different (with ablative)
  7. being in the west of
  8. distant, opposite
Declension
Masculine a-stem declension of अपर
Nom. sg. अपरः (aparaḥ)
Gen. sg. अपरस्य (aparasya)
Singular Dual Plural
Nominative अपरः (aparaḥ) अपरौ (aparau) अपराः (aparāḥ)
Vocative अपर (apara) अपरौ (aparau) अपराः (aparāḥ)
Accusative अपरम् (aparam) अपरौ (aparau) अपरान् (aparān)
Instrumental अपरेण (apareṇa) अपराभ्याम् (aparābhyām) अपरैः (aparaiḥ)
Dative अपराय (aparāya) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Ablative अपरात् (aparāt) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Genitive अपरस्य (aparasya) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
Locative अपरे (apare) अपरयोः (aparayoḥ) अपरेषु (apareṣu)
Feminine ā-stem declension of अपर
Nom. sg. अपरा (aparā)
Gen. sg. अपरायाः (aparāyāḥ)
Singular Dual Plural
Nominative अपरा (aparā) अपरे (apare) अपराः (aparāḥ)
Vocative अपरे (apare) अपरे (apare) अपराः (aparāḥ)
Accusative अपराम् (aparām) अपरे (apare) अपराः (aparāḥ)
Instrumental अपरया (aparayā) अपराभ्याम् (aparābhyām) अपराभिः (aparābhiḥ)
Dative अपरायै (aparāyai) अपराभ्याम् (aparābhyām) अपराभ्यः (aparābhyaḥ)
Ablative अपरायाः (aparāyāḥ) अपराभ्याम् (aparābhyām) अपराभ्यः (aparābhyaḥ)
Genitive अपरायाः (aparāyāḥ) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
Locative अपरायाम् (aparāyām) अपरयोः (aparayoḥ) अपरासु (aparāsu)
Neuter a-stem declension of अपर
Nom. sg. अपरम् (aparam)
Gen. sg. अपरस्य (aparasya)
Singular Dual Plural
Nominative अपरम् (aparam) अपरे (apare) अपराणि (aparāṇi)
Vocative अपर (apara) अपरे (apare) अपराणि (aparāṇi)
Accusative अपरम् (aparam) अपरे (apare) अपराणि (aparāṇi)
Instrumental अपरेण (apareṇa) अपराभ्याम् (aparābhyām) अपरैः (aparaiḥ)
Dative अपरा (aparā) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Ablative अपरात् (aparāt) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Genitive अपरस्य (aparasya) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
Locative अपरे (apare) अपरयोः (aparayoḥ) अपरेषु (apareṣu)
Usage notes

Sometimes अपर (apara) is used as a conjunction to connect words or sentences e.g. अपरंच (aparaṃ-ca, moreover).

Noun

अपर (ápara) m

  1. the hind foot of an elephant
Declension
Masculine a-stem declension of अपर
Nom. sg. अपरः (aparaḥ)
Gen. sg. अपरस्य (aparasya)
Singular Dual Plural
Nominative अपरः (aparaḥ) अपरौ (aparau) अपराः (aparāḥ)
Vocative अपर (apara) अपरौ (aparau) अपराः (aparāḥ)
Accusative अपरम् (aparam) अपरौ (aparau) अपरान् (aparān)
Instrumental अपरेण (apareṇa) अपराभ्याम् (aparābhyām) अपरैः (aparaiḥ)
Dative अपराय (aparāya) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Ablative अपरात् (aparāt) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Genitive अपरस्य (aparasya) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
Locative अपरे (apare) अपरयोः (aparayoḥ) अपरेषु (apareṣu)

Noun

अपर (ápará) n

  1. the future
    • RV 6.33.5
      नूनं न इन्द्रापराय च सया भवा मर्ळीक उत नो अभिष्टौ |
    इत्था गर्णन्तो महिनस्य शर्मन दिवि षयाम पार्ये गोषतमाः ||
    nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau |
    itthā ghṛṇanto mahinasya śarman divi ṣyāma pārye ghoṣatamāḥ ||
    Be ours, O Indra, now and for the future, be graciously inclined and near to help us.
    Thus may we, singing, sheltered by the Mighty, win many cattle on the day of trial.
Declension
Neuter a-stem declension of अपर
Nom. sg. अपरम् (aparam)
Gen. sg. अपरस्य (aparasya)
Singular Dual Plural
Nominative अपरम् (aparam) अपरे (apare) अपराणि (aparāṇi)
Vocative अपर (apara) अपरे (apare) अपराणि (aparāṇi)
Accusative अपरम् (aparam) अपरे (apare) अपराणि (aparāṇi)
Instrumental अपरेण (apareṇa) अपराभ्याम् (aparābhyām) अपरैः (aparaiḥ)
Dative अपरा (aparā) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Ablative अपरात् (aparāt) अपराभ्याम् (aparābhyām) अपरेभ्यः (aparebhyaḥ)
Genitive अपरस्य (aparasya) अपरयोः (aparayoḥ) अपराणाम् (aparāṇām)
Locative अपरे (apare) अपरयोः (aparayoḥ) अपरेषु (apareṣu)