Definify.com

Definition 2024


व्यञ्जन

व्यञ्जन

Sanskrit

Adjective

व्यञ्जन (vyáñjana)

  1. manifesting, indicating

Declension

Masculine a-stem declension of व्यञ्जन
Nom. sg. व्यञ्जनः (vyañjanaḥ)
Gen. sg. व्यञ्जनस्य (vyañjanasya)
Singular Dual Plural
Nominative व्यञ्जनः (vyañjanaḥ) व्यञ्जनौ (vyañjanau) व्यञ्जनाः (vyañjanāḥ)
Vocative व्यञ्जन (vyañjana) व्यञ्जनौ (vyañjanau) व्यञ्जनाः (vyañjanāḥ)
Accusative व्यञ्जनम् (vyañjanam) व्यञ्जनौ (vyañjanau) व्यञ्जनान् (vyañjanān)
Instrumental व्यञ्जनेन (vyañjanena) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनैः (vyañjanaiḥ)
Dative व्यञ्जनाय (vyañjanāya) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनेभ्यः (vyañjanebhyaḥ)
Ablative व्यञ्जनात् (vyañjanāt) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनेभ्यः (vyañjanebhyaḥ)
Genitive व्यञ्जनस्य (vyañjanasya) व्यञ्जनयोः (vyañjanayoḥ) व्यञ्जनानाम् (vyañjanānām)
Locative व्यञ्जने (vyañjane) व्यञ्जनयोः (vyañjanayoḥ) व्यञ्जनेषु (vyañjaneṣu)
Feminine ā-stem declension of व्यञ्जन
Nom. sg. व्यञ्जना (vyañjanā)
Gen. sg. व्यञ्जनायाः (vyañjanāyāḥ)
Singular Dual Plural
Nominative व्यञ्जना (vyañjanā) व्यञ्जने (vyañjane) व्यञ्जनाः (vyañjanāḥ)
Vocative व्यञ्जने (vyañjane) व्यञ्जने (vyañjane) व्यञ्जनाः (vyañjanāḥ)
Accusative व्यञ्जनाम् (vyañjanām) व्यञ्जने (vyañjane) व्यञ्जनाः (vyañjanāḥ)
Instrumental व्यञ्जनया (vyañjanayā) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनाभिः (vyañjanābhiḥ)
Dative व्यञ्जनायै (vyañjanāyai) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनाभ्यः (vyañjanābhyaḥ)
Ablative व्यञ्जनायाः (vyañjanāyāḥ) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनाभ्यः (vyañjanābhyaḥ)
Genitive व्यञ्जनायाः (vyañjanāyāḥ) व्यञ्जनयोः (vyañjanayoḥ) व्यञ्जनानाम् (vyañjanānām)
Locative व्यञ्जनायाम् (vyañjanāyām) व्यञ्जनयोः (vyañjanayoḥ) व्यञ्जनासु (vyañjanāsu)
Neuter a-stem declension of व्यञ्जन
Nom. sg. व्यञ्जनम् (vyañjanam)
Gen. sg. व्यञ्जनस्य (vyañjanasya)
Singular Dual Plural
Nominative व्यञ्जनम् (vyañjanam) व्यञ्जने (vyañjane) व्यञ्जनानि (vyañjanāni)
Vocative व्यञ्जन (vyañjana) व्यञ्जने (vyañjane) व्यञ्जनानि (vyañjanāni)
Accusative व्यञ्जनम् (vyañjanam) व्यञ्जने (vyañjane) व्यञ्जनानि (vyañjanāni)
Instrumental व्यञ्जनेन (vyañjanena) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनैः (vyañjanaiḥ)
Dative व्यञ्जना (vyañjanā) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनेभ्यः (vyañjanebhyaḥ)
Ablative व्यञ्जनात् (vyañjanāt) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनेभ्यः (vyañjanebhyaḥ)
Genitive व्यञ्जनस्य (vyañjanasya) व्यञ्जनयोः (vyañjanayoḥ) व्यञ्जनानाम् (vyañjanānām)
Locative व्यञ्जने (vyañjane) व्यञ्जनयोः (vyañjanayoḥ) व्यञ्जनेषु (vyañjaneṣu)

Noun

व्यञ्जन (vyáñjana) m

  1. (phonetics) consonant
  2. implied indication, allusion, suggestion
  3. figurative expression

Declension

Masculine a-stem declension of व्यञ्जन
Nom. sg. व्यञ्जनः (vyañjanaḥ)
Gen. sg. व्यञ्जनस्य (vyañjanasya)
Singular Dual Plural
Nominative व्यञ्जनः (vyañjanaḥ) व्यञ्जनौ (vyañjanau) व्यञ्जनाः (vyañjanāḥ)
Vocative व्यञ्जन (vyañjana) व्यञ्जनौ (vyañjanau) व्यञ्जनाः (vyañjanāḥ)
Accusative व्यञ्जनम् (vyañjanam) व्यञ्जनौ (vyañjanau) व्यञ्जनान् (vyañjanān)
Instrumental व्यञ्जनेन (vyañjanena) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनैः (vyañjanaiḥ)
Dative व्यञ्जनाय (vyañjanāya) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनेभ्यः (vyañjanebhyaḥ)
Ablative व्यञ्जनात् (vyañjanāt) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनेभ्यः (vyañjanebhyaḥ)
Genitive व्यञ्जनस्य (vyañjanasya) व्यञ्जनयोः (vyañjanayoḥ) व्यञ्जनानाम् (vyañjanānām)
Locative व्यञ्जने (vyañjane) व्यञ्जनयोः (vyañjanayoḥ) व्यञ्जनेषु (vyañjaneṣu)

Noun

व्यञ्जन (vyáñjana) n

  1. decoration, ornament
  2. manifestation, indication
  3. allusion, suggestion
  4. figurative expression, irony, sarcasm
  5. specification
  6. mark, badge, spot, sign, token
  7. insignia, paraphernalia
  8. symptom (of a disease)
  9. mark of sex or gender (as the beard, breasts etc.), the private organs (male or female)
  10. anything used in cooking or preparing food, seasoning, sauce, condiment
  11. consonant
  12. syllable
  13. letter
  14. limb, member, part
  15. day
  16. purification of a sacrificial animal
  17. fan

Declension

Neuter a-stem declension of व्यञ्जन
Nom. sg. व्यञ्जनम् (vyañjanam)
Gen. sg. व्यञ्जनस्य (vyañjanasya)
Singular Dual Plural
Nominative व्यञ्जनम् (vyañjanam) व्यञ्जने (vyañjane) व्यञ्जनानि (vyañjanāni)
Vocative व्यञ्जन (vyañjana) व्यञ्जने (vyañjane) व्यञ्जनानि (vyañjanāni)
Accusative व्यञ्जनम् (vyañjanam) व्यञ्जने (vyañjane) व्यञ्जनानि (vyañjanāni)
Instrumental व्यञ्जनेन (vyañjanena) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनैः (vyañjanaiḥ)
Dative व्यञ्जना (vyañjanā) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनेभ्यः (vyañjanebhyaḥ)
Ablative व्यञ्जनात् (vyañjanāt) व्यञ्जनाभ्याम् (vyañjanābhyām) व्यञ्जनेभ्यः (vyañjanebhyaḥ)
Genitive व्यञ्जनस्य (vyañjanasya) व्यञ्जनयोः (vyañjanayoḥ) व्यञ्जनानाम् (vyañjanānām)
Locative व्यञ्जने (vyañjane) व्यञ्जनयोः (vyañjanayoḥ) व्यञ्जनेषु (vyañjaneṣu)

References

Monier Monier-Williams (accessed 2008-02-07), “Sanskrit-English Dictionary”, in (Please provide the title of the work)