Definify.com

Definition 2024


रूपक

रूपक

Hindi

Chemical element
रू
Next: ताम्र (tāmra) (ता)

Noun

रूपक (rūpak) m

  1. nickel

Sanskrit

Adjective

रूपक (rūpaka)

  1. having form, figurative, metaphorical (Sāh.)

Declension

Masculine a-stem declension of रूपक
Nom. sg. रूपकः (rūpakaḥ)
Gen. sg. रूपकस्य (rūpakasya)
Singular Dual Plural
Nominative रूपकः (rūpakaḥ) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
Vocative रूपक (rūpaka) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
Accusative रूपकम् (rūpakam) रूपकौ (rūpakau) रूपकान् (rūpakān)
Instrumental रूपकेन (rūpakena) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
Dative रूपकाय (rūpakāya) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकानाम् (rūpakānām)
Locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)
Feminine ā-stem declension of रूपक
Nom. sg. रूपका (rūpakā)
Gen. sg. रूपकायाः (rūpakāyāḥ)
Singular Dual Plural
Nominative रूपका (rūpakā) रूपके (rūpake) रूपकाः (rūpakāḥ)
Vocative रूपके (rūpake) रूपके (rūpake) रूपकाः (rūpakāḥ)
Accusative रूपकाम् (rūpakām) रूपके (rūpake) रूपकाः (rūpakāḥ)
Instrumental रूपकया (rūpakayā) रूपकाभ्याम् (rūpakābhyām) रूपकाभिः (rūpakābhiḥ)
Dative रूपकायै (rūpakāyai) रूपकाभ्याम् (rūpakābhyām) रूपकाभ्यः (rūpakābhyaḥ)
Ablative रूपकायाः (rūpakāyāḥ) रूपकाभ्याम् (rūpakābhyām) रूपकाभ्यः (rūpakābhyaḥ)
Genitive रूपकायाः (rūpakāyāḥ) रूपकयोः (rūpakayoḥ) रूपकानाम् (rūpakānām)
Locative रूपकायाम् (rūpakāyām) रूपकयोः (rūpakayoḥ) रूपकासु (rūpakāsu)
Neuter a-stem declension of रूपक
Nom. sg. रूपकम् (rūpakam)
Gen. sg. रूपकस्य (rūpakasya)
Singular Dual Plural
Nominative रूपकम् (rūpakam) रूपके (rūpake) रूपकानि (rūpakāni)
Vocative रूपक (rūpaka) रूपके (rūpake) रूपकानि (rūpakāni)
Accusative रूपकम् (rūpakam) रूपके (rūpake) रूपकानि (rūpakāni)
Instrumental रूपकेन (rūpakena) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
Dative रूपका (rūpakā) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकानाम् (rūpakānām)
Locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)

Noun

रूपक (rūpaka) m

  1. a certain coin (Var., Pañcat., etc.)
  2. (music) a kind of measure (Saṃgīt.)

Declension

Masculine a-stem declension of रूपक
Nom. sg. रूपकः (rūpakaḥ)
Gen. sg. रूपकस्य (rūpakasya)
Singular Dual Plural
Nominative रूपकः (rūpakaḥ) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
Vocative रूपक (rūpaka) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
Accusative रूपकम् (rūpakam) रूपकौ (rūpakau) रूपकान् (rūpakān)
Instrumental रूपकेन (rūpakena) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
Dative रूपकाय (rūpakāya) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकानाम् (rūpakānām)
Locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)

Noun

रूपक (rūpaka) n

  1. form, shape, appearance (MBh., Kāv., etc.)
  2. likeness, image (AitBr., Kathās.)
  3. sign, symptom (W.)
  4. kind, species (MaitrUp.)
  5. figure of speech, metaphor, simile, comparison (Kāvyād., Sāh., etc.)
  6. drama, play (Daśar., Sāh., etc.)
  7. a certain weight (L.)

Declension

Neuter a-stem declension of रूपक
Nom. sg. रूपकम् (rūpakam)
Gen. sg. रूपकस्य (rūpakasya)
Singular Dual Plural
Nominative रूपकम् (rūpakam) रूपके (rūpake) रूपकानि (rūpakāni)
Vocative रूपक (rūpaka) रूपके (rūpake) रूपकानि (rūpakāni)
Accusative रूपकम् (rūpakam) रूपके (rūpake) रूपकानि (rūpakāni)
Instrumental रूपकेन (rūpakena) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
Dative रूपका (rūpakā) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकानाम् (rūpakānām)
Locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)

Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0886