Definify.com

Definition 2024


पुरु

पुरु

Sanskrit

Adjective

पुरु (purú)

  1. much, many, abundant (only पुरू (purū), पुरूणि (purū́ṇi), पुरूणाम् (purūṇām) and several cases of f पूर्वी (pūrvī); in later language only a the end of a compound) (RV. etc.)
  2. much, often, very (also with a comparative or superlative)
    with सिमा (simā)everywhere
    with तिरस् (tirás)far off, from afar
    पुरारु (purā*rú)far and wide
    पुरु विश्व (purú víśva)one and all, every

Declension

Masculine u-stem declension of पुरु
Nom. sg. पुरुः (puruḥ)
Gen. sg. पुरोः (puroḥ)
Singular Dual Plural
Nominative पुरुः (puruḥ) पुरू (purū) पुरवः (puravaḥ)
Vocative पुरो (puro) पुरू (purū) पुरवः (puravaḥ)
Accusative पुरुम् (purum) पुरू (purū) पुरून् (purūn)
Instrumental पुरुणा (puruṇā) पुरुभ्याम् (purubhyām) पुरुभिः (purubhiḥ)
Dative पुरवे (purave) पुरुभ्याम् (purubhyām) पुरुभ्यः (purubhyaḥ)
Ablative पुरोः (puroḥ) पुरुभ्याम् (purubhyām) पुरुभ्यः (purubhyaḥ)
Genitive पुरोः (puroḥ) पुर्वोः (purvoḥ) पुरूणाम् (purūṇām)
Locative पुरौ (purau) पुर्वोः (purvoḥ) पुरुषु (puruṣu)
Feminine ī-stem declension of पूर्वी
Nom. sg. पूर्वी (pūrvī)
Gen. sg. पूर्व्याः (pūrvyāḥ)
Singular Dual Plural
Nominative पूर्वी (pūrvī) पूर्व्यौ (pūrvyau) पूर्व्यः (pūrvyaḥ)
Vocative पूर्वि (pūrvi) पूर्व्यौ (pūrvyau) पूर्व्यः (pūrvyaḥ)
Accusative पूर्वीम् (pūrvīm) पूर्व्यौ (pūrvyau) पूर्वीः (pūrvīḥ)
Instrumental पूर्व्या (pūrvyā) पूर्वीभ्याम् (pūrvībhyām) पूर्वीभिः (pūrvībhiḥ)
Dative पूर्व्यै (pūrvyai) पूर्वीभ्याम् (pūrvībhyām) पूर्वीभ्यः (pūrvībhyaḥ)
Ablative पूर्व्याः (pūrvyāḥ) पूर्वीभ्याम् (pūrvībhyām) पूर्वीभ्यः (pūrvībhyaḥ)
Genitive पूर्व्याः (pūrvyāḥ) पूर्व्योः (pūrvyoḥ) पूर्वीणाम् (pūrvīṇām)
Locative पूर्व्याम् (pūrvyām) पूर्व्योः (pūrvyoḥ) पूर्वीषु (pūrvīṣu)
Neuter u-stem declension of पुरु
Nom. sg. पुरु (puru)
Gen. sg. पुरुणः (puruṇaḥ)
Singular Dual Plural
Nominative पुरु (puru) पुरुणी (puruṇī) पुरूणि (purūṇi)
Vocative पुरु (puru) पुरुणी (puruṇī) पुरूणि (purūṇi)
Accusative पुरु (puru) पुरुणी (puruṇī) पुरूणि (purūṇi)
Instrumental पुरुणा (puruṇā) पुरुभ्याम् (purubhyām) पुरुभिः (purubhiḥ)
Dative पुरुणे (puruṇe) पुरुभ्याम् (purubhyām) पुरुभ्यः (purubhyaḥ)
Ablative पुरुणः (puruṇaḥ) पुरुभ्याम् (purubhyām) पुरुभ्यः (purubhyaḥ)
Genitive पुरुणः (puruṇaḥ) पुरुणोः (puruṇoḥ) पुरूणाम् (purūṇām)
Locative पुरुणि (puruṇi) पुरुणोः (puruṇoḥ) पुरुषु (puruṣu)

Noun

पुरु (purú) m

  1. the pollen of a flower (L.)
  2. heaven, paradise (L.)
  3. (cf. पूरु (pūru)) name of a prince (the son of Yayāti and Śarmiṣṭhā and sixth monarch of the lunar race) (MBh., Śak.)
  4. name of a son of Vasu-deva and Saha-devā (BhP.)
  5. name of a son of Madhu (VP.)

Declension

Masculine u-stem declension of पुरु
Nom. sg. पुरुः (puruḥ)
Gen. sg. पुरोः (puroḥ)
Singular Dual Plural
Nominative पुरुः (puruḥ) पुरू (purū) पुरवः (puravaḥ)
Vocative पुरो (puro) पुरू (purū) पुरवः (puravaḥ)
Accusative पुरुम् (purum) पुरू (purū) पुरून् (purūn)
Instrumental पुरुणा (puruṇā) पुरुभ्याम् (purubhyām) पुरुभिः (purubhiḥ)
Dative पुरवे (purave) पुरुभ्याम् (purubhyām) पुरुभ्यः (purubhyaḥ)
Ablative पुरोः (puroḥ) पुरुभ्याम् (purubhyām) पुरुभ्यः (purubhyaḥ)
Genitive पुरोः (puroḥ) पुर्वोः (purvoḥ) पुरूणाम् (purūṇām)
Locative पुरौ (purau) पुर्वोः (purvoḥ) पुरुषु (puruṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0636