Definify.com

Definition 2024


पुर

पुर

Sanskrit

Adjective

पुर (pura)

  1. a kind of resin, bdellium

Declension

Masculine a-stem declension of पुर
Nom. sg. पुरः (puraḥ)
Gen. sg. पुरस्य (purasya)
Singular Dual Plural
Nominative पुरः (puraḥ) पुरौ (purau) पुराः (purāḥ)
Vocative पुर (pura) पुरौ (purau) पुराः (purāḥ)
Accusative पुरम् (puram) पुरौ (purau) पुरान् (purān)
Instrumental पुरेण (pureṇa) पुराभ्याम् (purābhyām) पुरैः (puraiḥ)
Dative पुराय (purāya) पुराभ्याम् (purābhyām) पुरेभ्यः (purebhyaḥ)
Ablative पुरात् (purāt) पुराभ्याम् (purābhyām) पुरेभ्यः (purebhyaḥ)
Genitive पुरस्य (purasya) पुरयोः (purayoḥ) पुराणाम् (purāṇām)
Locative पुरे (pure) पुरयोः (purayoḥ) पुरेषु (pureṣu)
Feminine ā-stem declension of पुर
Nom. sg. पुरा (purā)
Gen. sg. पुरायाः (purāyāḥ)
Singular Dual Plural
Nominative पुरा (purā) पुरे (pure) पुराः (purāḥ)
Vocative पुरे (pure) पुरे (pure) पुराः (purāḥ)
Accusative पुराम् (purām) पुरे (pure) पुराः (purāḥ)
Instrumental पुरया (purayā) पुराभ्याम् (purābhyām) पुराभिः (purābhiḥ)
Dative पुरायै (purāyai) पुराभ्याम् (purābhyām) पुराभ्यः (purābhyaḥ)
Ablative पुरायाः (purāyāḥ) पुराभ्याम् (purābhyām) पुराभ्यः (purābhyaḥ)
Genitive पुरायाः (purāyāḥ) पुरयोः (purayoḥ) पुराणाम् (purāṇām)
Locative पुरायाम् (purāyām) पुरयोः (purayoḥ) पुरासु (purāsu)
Neuter a-stem declension of पुर
Nom. sg. पुरम् (puram)
Gen. sg. पुरस्य (purasya)
Singular Dual Plural
Nominative पुरम् (puram) पुरे (pure) पुराणि (purāṇi)
Vocative पुर (pura) पुरे (pure) पुराणि (purāṇi)
Accusative पुरम् (puram) पुरे (pure) पुराणि (purāṇi)
Instrumental पुरेण (pureṇa) पुराभ्याम् (purābhyām) पुरैः (puraiḥ)
Dative पुरा (purā) पुराभ्याम् (purābhyām) पुरेभ्यः (purebhyaḥ)
Ablative पुरात् (purāt) पुराभ्याम् (purābhyām) पुरेभ्यः (purebhyaḥ)
Genitive पुरस्य (purasya) पुरयोः (purayoḥ) पुराणाम् (purāṇām)
Locative पुरे (pure) पुरयोः (purayoḥ) पुरेषु (pureṣu)

Noun

पुर (pura) n

  1. fortress, castle, city, town
  2. the female apartments, gynaeceum
  3. house, abode, residence, receptacle
  4. an upper story
  5. brothel
  6. body
  7. skin
  8. a species of Cyperus
  9. name of a constellation
  10. a leaf rolled into the shape of a funnel
  11. name of the subdivisions of the vedānta

Declension

Neuter a-stem declension of पुर
Nom. sg. पुरम् (puram)
Gen. sg. पुरस्य (purasya)
Singular Dual Plural
Nominative पुरम् (puram) पुरे (pure) पुराणि (purāṇi)
Vocative पुर (pura) पुरे (pure) पुराणि (purāṇi)
Accusative पुरम् (puram) पुरे (pure) पुराणि (purāṇi)
Instrumental पुरेण (pureṇa) पुराभ्याम् (purābhyām) पुरैः (puraiḥ)
Dative पुरा (purā) पुराभ्याम् (purābhyām) पुरेभ्यः (purebhyaḥ)
Ablative पुरात् (purāt) पुराभ्याम् (purābhyām) पुरेभ्यः (purebhyaḥ)
Genitive पुरस्य (purasya) पुरयोः (purayoḥ) पुराणाम् (purāṇām)
Locative पुरे (pure) पुरयोः (purayoḥ) पुरेषु (pureṣu)

Proper noun

पुर (pura) m

  1. name of an asura, of another man

Declension

Masculine a-stem declension of पुर
Nom. sg. पुरः (puraḥ)
Gen. sg. पुरस्य (purasya)
Singular Dual Plural
Nominative पुरः (puraḥ) पुरौ (purau) पुराः (purāḥ)
Vocative पुर (pura) पुरौ (purau) पुराः (purāḥ)
Accusative पुरम् (puram) पुरौ (purau) पुरान् (purān)
Instrumental पुरेण (pureṇa) पुराभ्याम् (purābhyām) पुरैः (puraiḥ)
Dative पुराय (purāya) पुराभ्याम् (purābhyām) पुरेभ्यः (purebhyaḥ)
Ablative पुरात् (purāt) पुराभ्याम् (purābhyām) पुरेभ्यः (purebhyaḥ)
Genitive पुरस्य (purasya) पुरयोः (purayoḥ) पुराणाम् (purāṇām)
Locative पुरे (pure) पुरयोः (purayoḥ) पुरेषु (pureṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0635