Definify.com

Definition 2024


ऋक्ष

ऋक्ष

Sanskrit

Adjective

ऋक्ष (ṛkṣá)

  1. bald, bare
Declension
Masculine a-stem declension of ऋक्ष
Nom. sg. ऋक्षः (ṛkṣaḥ)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षः (ṛkṣaḥ) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्ष (ṛkṣa) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षम् (ṛkṣam) ऋक्षौ (ṛkṣau) ऋक्षान् (ṛkṣān)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)
Feminine ā-stem declension of ऋक्ष
Nom. sg. ऋक्षा (ṛkṣā)
Gen. sg. ऋक्षायाः (ṛkṣāyāḥ)
Singular Dual Plural
Nominative ऋक्षा (ṛkṣā) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्षे (ṛkṣe) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षाम् (ṛkṣām) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Instrumental ऋक्षया (ṛkṣayā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभिः (ṛkṣābhiḥ)
Dative ऋक्षायै (ṛkṣāyai) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Ablative ऋक्षायाः (ṛkṣāyāḥ) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Genitive ऋक्षायाः (ṛkṣāyāḥ) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षायाम् (ṛkṣāyām) ऋक्षयोः (ṛkṣayoḥ) ऋक्षासु (ṛkṣāsu)
Neuter a-stem declension of ऋक्ष
Nom. sg. ऋक्षम् (ṛkṣam)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Vocative ऋक्ष (ṛkṣa) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Accusative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षा (ṛkṣā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)

Etymology 2

Probably from root √ṛś.

Adjective

ऋक्ष (ṛ́kṣa)

  1. hurting, pernicious
Declension
Masculine a-stem declension of ऋक्ष
Nom. sg. ऋक्षः (ṛkṣaḥ)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षः (ṛkṣaḥ) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्ष (ṛkṣa) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षम् (ṛkṣam) ऋक्षौ (ṛkṣau) ऋक्षान् (ṛkṣān)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)
Feminine ā-stem declension of ऋक्ष
Nom. sg. ऋक्षा (ṛkṣā)
Gen. sg. ऋक्षायाः (ṛkṣāyāḥ)
Singular Dual Plural
Nominative ऋक्षा (ṛkṣā) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्षे (ṛkṣe) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षाम् (ṛkṣām) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Instrumental ऋक्षया (ṛkṣayā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभिः (ṛkṣābhiḥ)
Dative ऋक्षायै (ṛkṣāyai) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Ablative ऋक्षायाः (ṛkṣāyāḥ) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Genitive ऋक्षायाः (ṛkṣāyāḥ) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षायाम् (ṛkṣāyām) ऋक्षयोः (ṛkṣayoḥ) ऋक्षासु (ṛkṣāsu)
Neuter a-stem declension of ऋक्ष
Nom. sg. ऋक्षम् (ṛkṣam)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Vocative ऋक्ष (ṛkṣa) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Accusative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षा (ṛkṣā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)

Etymology 3

From Proto-Indo-Iranian *Hr̥(t)ćás, from Proto-Indo-European *h₂ŕ̥tḱos (bear). Cognates include Avestan 𐬀𐬭𐬴𐬀 (arṣ̌a), Old Armenian արջ (arǰ), Latin ursus and Ancient Greek ἄρκτος (árktos).

Noun

ऋक्ष (ṛ́kṣa) m

  1. bear (as a ravenous beast)
  2. a species of ape
  3. Oroxylum indicum (syn. Bignonia indica)
  4. name of several men
  5. name of a mountain
  6. the best or most excellent
  7. (in the plural) the seven stars, the Pleiades (the seven ṛṣis)
  8. name of a woman in the retinue of skanda
Declension
Masculine a-stem declension of ऋक्ष
Nom. sg. ऋक्षः (ṛkṣaḥ)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षः (ṛkṣaḥ) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्ष (ṛkṣa) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षम् (ṛkṣam) ऋक्षौ (ṛkṣau) ऋक्षान् (ṛkṣān)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)

Noun

ऋक्ष (ṛ́kṣa) n, m

  1. star, constellation, lunar mansion
Declension
Masculine a-stem declension of ऋक्ष
Nom. sg. ऋक्षः (ṛkṣaḥ)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षः (ṛkṣaḥ) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्ष (ṛkṣa) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षम् (ṛkṣam) ऋक्षौ (ṛkṣau) ऋक्षान् (ṛkṣān)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)
Neuter a-stem declension of ऋक्ष
Nom. sg. ऋक्षम् (ṛkṣam)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Vocative ऋक्ष (ṛkṣa) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Accusative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षा (ṛkṣā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)

Noun

ऋक्ष (ṛ́kṣa) n

  1. the twelfth part of the ecliptic
  2. the particular star under which a person happens to be born
Declension
Neuter a-stem declension of ऋक्ष
Nom. sg. ऋक्षम् (ṛkṣam)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Vocative ऋक्ष (ṛkṣa) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Accusative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षा (ṛkṣā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)

Etymology 4

Adjective

ऋक्ष (ṛkṣa)

  1. cut, pierced
Declension
Masculine a-stem declension of ऋक्ष
Nom. sg. ऋक्षः (ṛkṣaḥ)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षः (ṛkṣaḥ) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्ष (ṛkṣa) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षम् (ṛkṣam) ऋक्षौ (ṛkṣau) ऋक्षान् (ṛkṣān)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)
Feminine ā-stem declension of ऋक्ष
Nom. sg. ऋक्षा (ṛkṣā)
Gen. sg. ऋक्षायाः (ṛkṣāyāḥ)
Singular Dual Plural
Nominative ऋक्षा (ṛkṣā) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्षे (ṛkṣe) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षाम् (ṛkṣām) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Instrumental ऋक्षया (ṛkṣayā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभिः (ṛkṣābhiḥ)
Dative ऋक्षायै (ṛkṣāyai) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Ablative ऋक्षायाः (ṛkṣāyāḥ) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Genitive ऋक्षायाः (ṛkṣāyāḥ) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षायाम् (ṛkṣāyām) ऋक्षयोः (ṛkṣayoḥ) ऋक्षासु (ṛkṣāsu)
Neuter a-stem declension of ऋक्ष
Nom. sg. ऋक्षम् (ṛkṣam)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Vocative ऋक्ष (ṛkṣa) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Accusative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षा (ṛkṣā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)