Definify.com

Definition 2024


अक्ष

अक्ष

See also: अक्षि

Hindi

Noun

अक्ष (akṣ) m (Urdu spelling اکش)

  1. axle, axis
  2. a die
  3. (geography) latitude

Sanskrit

Etymology

From Proto-Indo-European *h₂eḱs-. Cognate with Latin axis.

Noun

अक्ष (ákṣa) m

  1. axle, axis
  2. wheel, car, cart
  3. the beam of a balance or string which holds the pivot of the beam
  4. snake
  5. terrestrial latitude
  6. the collar-bone
  7. the temporal bone

Declension

Masculine a-stem declension of अक्ष
Nom. sg. अक्षः (akṣaḥ)
Gen. sg. अक्षस्य (akṣasya)
Singular Dual Plural
Nominative अक्षः (akṣaḥ) अक्षौ (akṣau) अक्षाः (akṣāḥ)
Vocative अक्ष (akṣa) अक्षौ (akṣau) अक्षाः (akṣāḥ)
Accusative अक्षम् (akṣam) अक्षौ (akṣau) अक्षान् (akṣān)
Instrumental अक्षेण (akṣeṇa) अक्षाभ्याम् (akṣābhyām) अक्षैः (akṣaiḥ)
Dative अक्षाय (akṣāya) अक्षाभ्याम् (akṣābhyām) अक्षेभ्यः (akṣebhyaḥ)
Ablative अक्षात् (akṣāt) अक्षाभ्याम् (akṣābhyām) अक्षेभ्यः (akṣebhyaḥ)
Genitive अक्षस्य (akṣasya) अक्षयोः (akṣayoḥ) अक्षाणाम् (akṣāṇām)
Locative अक्षे (akṣe) अक्षयोः (akṣayoḥ) अक्षेषु (akṣeṣu)