Definify.com

Definition 2024


सिद्धार्थ

सिद्धार्थ

Sanskrit

Adjective

सिद्धार्थ (siddhā-rtha) alternative names include Siddharth

  1. one who has accomplished an aim or object, successful, prosperous
  2. leading to the goal, efficient, efficacious
  3. one whose aim or intention is known

Declension

Masculine a-stem declension of सिद्धार्थ
Nom. sg. सिद्धार्थः (siddhārthaḥ)
Gen. sg. सिद्धार्थस्य (siddhārthasya)
Singular Dual Plural
Nominative सिद्धार्थः (siddhārthaḥ) सिद्धार्थौ (siddhārthau) सिद्धार्थाः (siddhārthāḥ)
Vocative सिद्धार्थ (siddhārtha) सिद्धार्थौ (siddhārthau) सिद्धार्थाः (siddhārthāḥ)
Accusative सिद्धार्थम् (siddhārtham) सिद्धार्थौ (siddhārthau) सिद्धार्थान् (siddhārthān)
Instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
Dative सिद्धार्थाय (siddhārthāya) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
Locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)
Feminine ā-stem declension of सिद्धार्थ
Nom. sg. सिद्धार्था (siddhārthā)
Gen. sg. सिद्धार्थायाः (siddhārthāyāḥ)
Singular Dual Plural
Nominative सिद्धार्था (siddhārthā) सिद्धार्थे (siddhārthe) सिद्धार्थाः (siddhārthāḥ)
Vocative सिद्धार्थे (siddhārthe) सिद्धार्थे (siddhārthe) सिद्धार्थाः (siddhārthāḥ)
Accusative सिद्धार्थाम् (siddhārthām) सिद्धार्थे (siddhārthe) सिद्धार्थाः (siddhārthāḥ)
Instrumental सिद्धार्थया (siddhārthayā) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थाभिः (siddhārthābhiḥ)
Dative सिद्धार्थायै (siddhārthāyai) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थाभ्यः (siddhārthābhyaḥ)
Ablative सिद्धार्थायाः (siddhārthāyāḥ) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थाभ्यः (siddhārthābhyaḥ)
Genitive सिद्धार्थायाः (siddhārthāyāḥ) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
Locative सिद्धार्थायाम् (siddhārthāyām) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थासु (siddhārthāsu)
Neuter a-stem declension of सिद्धार्थ
Nom. sg. सिद्धार्थम् (siddhārtham)
Gen. sg. सिद्धार्थस्य (siddhārthasya)
Singular Dual Plural
Nominative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Vocative सिद्धार्थ (siddhārtha) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Accusative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
Dative सिद्धार्था (siddhārthā) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
Locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)

Noun

सिद्धार्थ (siddhā-rtha) m

  1. "he who has fulfilled the object (of his coming)", name of the great Buddha (Siddhartha)
  2. name of a मारपुत्र (māra-putra)
  3. name of a Danava
  4. name of one of Skanda's attendants
  5. name of a king
  6. name of a councillor of दशरथ (daśa-ratha)
  7. name of the father of महावीर (mahā-vīra) (the 24th arhat of the present अवसर्पिणी (avasarpiṇī))
  8. name of a poet
  9. white mustard
  10. the Indian fig tree
  11. the 53rd year in Jupiter's cycle of 60 years

Declension

Masculine a-stem declension of सिद्धार्थ
Nom. sg. सिद्धार्थः (siddhārthaḥ)
Gen. sg. सिद्धार्थस्य (siddhārthasya)
Singular Dual Plural
Nominative सिद्धार्थः (siddhārthaḥ) सिद्धार्थौ (siddhārthau) सिद्धार्थाः (siddhārthāḥ)
Vocative सिद्धार्थ (siddhārtha) सिद्धार्थौ (siddhārthau) सिद्धार्थाः (siddhārthāḥ)
Accusative सिद्धार्थम् (siddhārtham) सिद्धार्थौ (siddhārthau) सिद्धार्थान् (siddhārthān)
Instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
Dative सिद्धार्थाय (siddhārthāya) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
Locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)

Noun

सिद्धार्थ (siddhā-rtha) n

  1. a building with two halls (one to the west, and one to the south) (compare वास्तु (vāstu))

Declension

Neuter a-stem declension of सिद्धार्थ
Nom. sg. सिद्धार्थम् (siddhārtham)
Gen. sg. सिद्धार्थस्य (siddhārthasya)
Singular Dual Plural
Nominative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Vocative सिद्धार्थ (siddhārtha) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Accusative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
Dative सिद्धार्था (siddhārthā) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
Locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1216