Definify.com

Definition 2024


सर्व

सर्व

See also: स्रव

Sanskrit

Adjective

सर्व (sárva)

  1. whole, entire, all, every
  2. of all sorts, manifold, various, different
  3. altogether, wholly, completely, in all parts, everywhere

Declension

Masculine a-stem declension of सर्व
Nom. sg. सर्वः (sarvaḥ)
Gen. sg. सर्वस्य (sarvasya)
Singular Dual Plural
Nominative सर्वः (sarvaḥ) सर्वौ (sarvau) सर्वाः (sarvāḥ)
Vocative सर्व (sarva) सर्वौ (sarvau) सर्वाः (sarvāḥ)
Accusative सर्वम् (sarvam) सर्वौ (sarvau) सर्वान् (sarvān)
Instrumental सर्वेन (sarvena) सर्वाभ्याम् (sarvābhyām) सर्वैः (sarvaiḥ)
Dative सर्वाय (sarvāya) सर्वाभ्याम् (sarvābhyām) सर्वेभ्यः (sarvebhyaḥ)
Ablative सर्वात् (sarvāt) सर्वाभ्याम् (sarvābhyām) सर्वेभ्यः (sarvebhyaḥ)
Genitive सर्वस्य (sarvasya) सर्वयोः (sarvayoḥ) सर्वानाम् (sarvānām)
Locative सर्वे (sarve) सर्वयोः (sarvayoḥ) सर्वेषु (sarveṣu)
Feminine ā-stem declension of सर्व
Nom. sg. सर्वा (sarvā)
Gen. sg. सर्वायाः (sarvāyāḥ)
Singular Dual Plural
Nominative सर्वा (sarvā) सर्वे (sarve) सर्वाः (sarvāḥ)
Vocative सर्वे (sarve) सर्वे (sarve) सर्वाः (sarvāḥ)
Accusative सर्वाम् (sarvām) सर्वे (sarve) सर्वाः (sarvāḥ)
Instrumental सर्वया (sarvayā) सर्वाभ्याम् (sarvābhyām) सर्वाभिः (sarvābhiḥ)
Dative सर्वायै (sarvāyai) सर्वाभ्याम् (sarvābhyām) सर्वाभ्यः (sarvābhyaḥ)
Ablative सर्वायाः (sarvāyāḥ) सर्वाभ्याम् (sarvābhyām) सर्वाभ्यः (sarvābhyaḥ)
Genitive सर्वायाः (sarvāyāḥ) सर्वयोः (sarvayoḥ) सर्वानाम् (sarvānām)
Locative सर्वायाम् (sarvāyām) सर्वयोः (sarvayoḥ) सर्वासु (sarvāsu)
Neuter a-stem declension of सर्व
Nom. sg. सर्वम् (sarvam)
Gen. sg. सर्वस्य (sarvasya)
Singular Dual Plural
Nominative सर्वम् (sarvam) सर्वे (sarve) सर्वानि (sarvāni)
Vocative सर्व (sarva) सर्वे (sarve) सर्वानि (sarvāni)
Accusative सर्वम् (sarvam) सर्वे (sarve) सर्वानि (sarvāni)
Instrumental सर्वेन (sarvena) सर्वाभ्याम् (sarvābhyām) सर्वैः (sarvaiḥ)
Dative सर्वा (sarvā) सर्वाभ्याम् (sarvābhyām) सर्वेभ्यः (sarvebhyaḥ)
Ablative सर्वात् (sarvāt) सर्वाभ्याम् (sarvābhyām) सर्वेभ्यः (sarvebhyaḥ)
Genitive सर्वस्य (sarvasya) सर्वयोः (sarvayoḥ) सर्वानाम् (sarvānām)
Locative सर्वे (sarve) सर्वयोः (sarvayoḥ) सर्वेषु (sarveṣu)

Derived terms