Definify.com

Definition 2024


संस्कृत

संस्कृत

Hindi

Proper noun

संस्कृत (sanskŕt) f (Urdu spelling سنسکرت)

  1. Sanskrit language

Adjective

संस्कृत (sanskŕt)

  1. perfect, refined

Marathi

Etymology

From Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Proper noun

संस्कृत (sanskṛt)

  1. Sanskrit language

Nepali

Etymology

From Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Proper noun

संस्कृत (sãskŕt)

  1. Sanskrit

Sanskrit

Etymology

From सम् (sam, together) + कृति (kṛti, make, perform, do). The first word is from Proto-Indo-European *somHós (same), and the second is from Proto-Indo-European *kʷér-tis.

Pronunciation

 
  • (Vedic) IPA: /s̪ɐ̃s̪.kr̩.t̪ɐ́h/
  • (Classical) IPA: /ˈs̪ɐ̃s̪.kr̩.t̪ɐh/, [ˈs̪ɐ̃s̪.kr̩.t̪ɐhᵄ]
 
  • (Vedic) IPA: /s̪ɐ̃́s̪.kr̩.t̪ɐh/
  • (Classical) IPA: /ˈs̪ɐ̃s̪.kr̩.t̪ɐh/, [ˈs̪ɐ̃s̪.kr̩.t̪ɐhᵄ]

Adjective

संस्कृत (saṃ-skṛtá, sáṃ-skṛta)

  1. put together, constructed, well or completely formed, perfected (Lalit.)
  2. made ready, prepared, completed, finished (RV. etc.)
  3. dressed, cooked (as food) (MBh., R., BhP.)
  4. purified, consecrated, sanctified, hallowed, initiated (ŚBr. etc.)
  5. refined, adorned, ornamented, polished, highly elaborated (especially applied to highly wrought speech, such as the Sanskrit language, as opposed to the vernaculars) (Mn., MBh. etc.)

Declension

Masculine a-stem declension of संस्कृत
Nom. sg. संस्कृतः (saṃskṛtaḥ)
Gen. sg. संस्कृतस्य (saṃskṛtasya)
Singular Dual Plural
Nominative संस्कृतः (saṃskṛtaḥ) संस्कृतौ (saṃskṛtau) संस्कृताः (saṃskṛtāḥ)
Vocative संस्कृत (saṃskṛta) संस्कृतौ (saṃskṛtau) संस्कृताः (saṃskṛtāḥ)
Accusative संस्कृतम् (saṃskṛtam) संस्कृतौ (saṃskṛtau) संस्कृतान् (saṃskṛtān)
Instrumental संस्कृतेन (saṃskṛtena) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतैः (saṃskṛtaiḥ)
Dative संस्कृताय (saṃskṛtāya) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतेभ्यः (saṃskṛtebhyaḥ)
Ablative संस्कृतात् (saṃskṛtāt) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतेभ्यः (saṃskṛtebhyaḥ)
Genitive संस्कृतस्य (saṃskṛtasya) संस्कृतयोः (saṃskṛtayoḥ) संस्कृतानाम् (saṃskṛtānām)
Locative संस्कृते (saṃskṛte) संस्कृतयोः (saṃskṛtayoḥ) संस्कृतेषु (saṃskṛteṣu)
Feminine ā-stem declension of संस्कृत
Nom. sg. संस्कृता (saṃskṛtā)
Gen. sg. संस्कृतायाः (saṃskṛtāyāḥ)
Singular Dual Plural
Nominative संस्कृता (saṃskṛtā) संस्कृते (saṃskṛte) संस्कृताः (saṃskṛtāḥ)
Vocative संस्कृते (saṃskṛte) संस्कृते (saṃskṛte) संस्कृताः (saṃskṛtāḥ)
Accusative संस्कृताम् (saṃskṛtām) संस्कृते (saṃskṛte) संस्कृताः (saṃskṛtāḥ)
Instrumental संस्कृतया (saṃskṛtayā) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृताभिः (saṃskṛtābhiḥ)
Dative संस्कृतायै (saṃskṛtāyai) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृताभ्यः (saṃskṛtābhyaḥ)
Ablative संस्कृतायाः (saṃskṛtāyāḥ) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृताभ्यः (saṃskṛtābhyaḥ)
Genitive संस्कृतायाः (saṃskṛtāyāḥ) संस्कृतयोः (saṃskṛtayoḥ) संस्कृतानाम् (saṃskṛtānām)
Locative संस्कृतायाम् (saṃskṛtāyām) संस्कृतयोः (saṃskṛtayoḥ) संस्कृतासु (saṃskṛtāsu)
Neuter a-stem declension of संस्कृत
Nom. sg. संस्कृतम् (saṃskṛtam)
Gen. sg. संस्कृतस्य (saṃskṛtasya)
Singular Dual Plural
Nominative संस्कृतम् (saṃskṛtam) संस्कृते (saṃskṛte) संस्कृतानि (saṃskṛtāni)
Vocative संस्कृत (saṃskṛta) संस्कृते (saṃskṛte) संस्कृतानि (saṃskṛtāni)
Accusative संस्कृतम् (saṃskṛtam) संस्कृते (saṃskṛte) संस्कृतानि (saṃskṛtāni)
Instrumental संस्कृतेन (saṃskṛtena) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतैः (saṃskṛtaiḥ)
Dative संस्कृता (saṃskṛtā) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतेभ्यः (saṃskṛtebhyaḥ)
Ablative संस्कृतात् (saṃskṛtāt) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतेभ्यः (saṃskṛtebhyaḥ)
Genitive संस्कृतस्य (saṃskṛtasya) संस्कृतयोः (saṃskṛtayoḥ) संस्कृतानाम् (saṃskṛtānām)
Locative संस्कृते (saṃskṛte) संस्कृतयोः (saṃskṛtayoḥ) संस्कृतेषु (saṃskṛteṣu)

Noun

संस्कृत (saṃ-skṛtá) m

  1. a man of one of the three classes who has been sanctified by the purificatory rites (W.)
  2. learned man (MW.)
  3. a word formed according to accurate rules, a regular derivation (MW.)

Declension

Masculine a-stem declension of संस्कृत
Nom. sg. संस्कृतः (saṃskṛtaḥ)
Gen. sg. संस्कृतस्य (saṃskṛtasya)
Singular Dual Plural
Nominative संस्कृतः (saṃskṛtaḥ) संस्कृतौ (saṃskṛtau) संस्कृताः (saṃskṛtāḥ)
Vocative संस्कृत (saṃskṛta) संस्कृतौ (saṃskṛtau) संस्कृताः (saṃskṛtāḥ)
Accusative संस्कृतम् (saṃskṛtam) संस्कृतौ (saṃskṛtau) संस्कृतान् (saṃskṛtān)
Instrumental संस्कृतेन (saṃskṛtena) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतैः (saṃskṛtaiḥ)
Dative संस्कृताय (saṃskṛtāya) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतेभ्यः (saṃskṛtebhyaḥ)
Ablative संस्कृतात् (saṃskṛtāt) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतेभ्यः (saṃskṛtebhyaḥ)
Genitive संस्कृतस्य (saṃskṛtasya) संस्कृतयोः (saṃskṛtayoḥ) संस्कृतानाम् (saṃskṛtānām)
Locative संस्कृते (saṃskṛte) संस्कृतयोः (saṃskṛtayoḥ) संस्कृतेषु (saṃskṛteṣu)

Noun

संस्कृत (saṃ-skṛtá) n

  1. making ready, preparation or a prepared place, sacrifice (RV., TS., ŚBr., GṛŚrS.)
  2. sacred usage or custom (MW.)
  3. Sanskrit language (compare above) (Śiksh., Bhar., Daśar. etc.)

Declension

Neuter a-stem declension of संस्कृत
Nom. sg. संस्कृतम् (saṃskṛtam)
Gen. sg. संस्कृतस्य (saṃskṛtasya)
Singular Dual Plural
Nominative संस्कृतम् (saṃskṛtam) संस्कृते (saṃskṛte) संस्कृतानि (saṃskṛtāni)
Vocative संस्कृत (saṃskṛta) संस्कृते (saṃskṛte) संस्कृतानि (saṃskṛtāni)
Accusative संस्कृतम् (saṃskṛtam) संस्कृते (saṃskṛte) संस्कृतानि (saṃskṛtāni)
Instrumental संस्कृतेन (saṃskṛtena) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतैः (saṃskṛtaiḥ)
Dative संस्कृता (saṃskṛtā) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतेभ्यः (saṃskṛtebhyaḥ)
Ablative संस्कृतात् (saṃskṛtāt) संस्कृताभ्याम् (saṃskṛtābhyām) संस्कृतेभ्यः (saṃskṛtebhyaḥ)
Genitive संस्कृतस्य (saṃskṛtasya) संस्कृतयोः (saṃskṛtayoḥ) संस्कृतानाम् (saṃskṛtānām)
Locative संस्कृते (saṃskṛte) संस्कृतयोः (saṃskṛtayoḥ) संस्कृतेषु (saṃskṛteṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1120
  • Arthur A. Macdonell, A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, 1893, page 326
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 877
  • Carl Capeller, A Sanskrit-English dictionary, based upon the St. Petersburg lexicons, London: Luzac & Co., 1891, page 571