Definify.com

Definition 2024


शिष्य

शिष्य

Sanskrit

Noun

शिष्य (śiṣya) m

  1. student, pupil, disciple, scholar
  2. passion, anger
  3. violence

Declension

Masculine a-stem declension of शिष्य
Nom. sg. शिष्यः (śiṣyaḥ)
Gen. sg. शिष्यस्य (śiṣyasya)
Singular Dual Plural
Nominative शिष्यः (śiṣyaḥ) शिष्यौ (śiṣyau) शिष्याः (śiṣyāḥ)
Vocative शिष्य (śiṣya) शिष्यौ (śiṣyau) शिष्याः (śiṣyāḥ)
Accusative शिष्यम् (śiṣyam) शिष्यौ (śiṣyau) शिष्यान् (śiṣyān)
Instrumental शिष्येन (śiṣyena) शिष्याभ्याम् (śiṣyābhyām) शिष्यैः (śiṣyaiḥ)
Dative शिष्याय (śiṣyāya) शिष्याभ्याम् (śiṣyābhyām) शिष्येभ्यः (śiṣyebhyaḥ)
Ablative शिष्यात् (śiṣyāt) शिष्याभ्याम् (śiṣyābhyām) शिष्येभ्यः (śiṣyebhyaḥ)
Genitive शिष्यस्य (śiṣyasya) शिष्ययोः (śiṣyayoḥ) शिष्यानाम् (śiṣyānām)
Locative शिष्ये (śiṣye) शिष्ययोः (śiṣyayoḥ) शिष्येषु (śiṣyeṣu)

Descendants