Definify.com

Definition 2024


विमान

विमान

See also: वमन

Hindi

Noun

विमान (vimān) m (Urdu spelling ومان)

  1. airplane, aircraft, airliner, jet
    वह विमान से छतरी के सहारे उतर गया।
    He got down from the airplane with the help of a parachute.

Synonyms

Related terms

References

  • Mahendra Caturvedi (accessed 07-26-2012), “A Practical Hindi-English Dictionary”, in (Please provide the title of the work)
  • Hardev Bahri (accessed 10-16-2012), “Learners' Hindi-English Dictionary”, in (Please provide the title of the work)

Marathi

Etymology

From Sanskrit विमान (vimāna)

Noun

विमान (vimān) ?

  1. airplane

References

  • Maxine Berntsen (accessed 07-26-2012), “A Basic Marathi-English Dictionary”, in (Please provide the title of the work)

Sanskrit

Etymology 1

From the root vi-√man

Adjective

विमान (ví-māna)

  1. devoid of honour, disgraced (BhP.)
Declension
Masculine a-stem declension of विमान
Nom. sg. विमानः (vimānaḥ)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
Vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)
Feminine ā-stem declension of विमान
Nom. sg. विमाना (vimānā)
Gen. sg. विमानायाः (vimānāyāḥ)
Singular Dual Plural
Nominative विमाना (vimānā) विमाने (vimāne) विमानाः (vimānāḥ)
Vocative विमाने (vimāne) विमाने (vimāne) विमानाः (vimānāḥ)
Accusative विमानाम् (vimānām) विमाने (vimāne) विमानाः (vimānāḥ)
Instrumental विमानया (vimānayā) विमानाभ्याम् (vimānābhyām) विमानाभिः (vimānābhiḥ)
Dative विमानायै (vimānāyai) विमानाभ्याम् (vimānābhyām) विमानाभ्यः (vimānābhyaḥ)
Ablative विमानायाः (vimānāyāḥ) विमानाभ्याम् (vimānābhyām) विमानाभ्यः (vimānābhyaḥ)
Genitive विमानायाः (vimānāyāḥ) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमानायाम् (vimānāyām) विमानयोः (vimānayoḥ) विमानासु (vimānāsu)
Neuter a-stem declension of विमान
Nom. sg. विमानम् (vimānam)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Vocative विमान (vimāna) विमाने (vimāne) विमानानि (vimānāni)
Accusative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमाना (vimānā) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

Noun

विमान (ví-māna) m

  1. disrespect, dishonour
Declension
Masculine a-stem declension of विमान
Nom. sg. विमानः (vimānaḥ)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
Vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

Etymology 2

Adjective

विमान (ví-māna)

  1. measuring out, traversing (RV., AV., MBh.)
Declension
Masculine a-stem declension of विमान
Nom. sg. विमानः (vimānaḥ)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
Vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)
Feminine ī-stem declension of विमान
Nom. sg. विमानी (vimānī)
Gen. sg. विमान्याः (vimānyāḥ)
Singular Dual Plural
Nominative विमानी (vimānī) विमान्यौ (vimānyau) विमान्यः (vimānyaḥ)
Vocative विमानि (vimāni) विमान्यौ (vimānyau) विमान्यः (vimānyaḥ)
Accusative विमानीम् (vimānīm) विमान्यौ (vimānyau) विमानीः (vimānīḥ)
Instrumental विमान्या (vimānyā) विमानीभ्याम् (vimānībhyām) विमानीभिः (vimānībhiḥ)
Dative विमान्यै (vimānyai) विमानीभ्याम् (vimānībhyām) विमानीभ्यः (vimānībhyaḥ)
Ablative विमान्याः (vimānyāḥ) विमानीभ्याम् (vimānībhyām) विमानीभ्यः (vimānībhyaḥ)
Genitive विमान्याः (vimānyāḥ) विमान्योः (vimānyoḥ) विमानीनाम् (vimānīnām)
Locative विमान्याम् (vimānyām) विमान्योः (vimānyoḥ) विमानीषु (vimānīṣu)
Neuter a-stem declension of विमान
Nom. sg. विमानम् (vimānam)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Vocative विमान (vimāna) विमाने (vimāne) विमानानि (vimānāni)
Accusative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमाना (vimānā) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

Noun

विमान (ví-māna) n, m

  1. a car or chariot of the gods, any mythical self-moving aerial car (sometimes serving as a seat or throne, sometimes self-moving and carrying its occupant through the air; other descriptions make the vimāna more like a house or palace, and one kind is said to be 7 stories high; that of रावण (rāvaṇa) was called पुष्पक (puṣpaka); the नौविमान (nau-vi-māna) [Ragh. XVO, 68] is thought to resemble a ship) (MBh., (Kāv. etc.)
Declension
Masculine a-stem declension of विमान
Nom. sg. विमानः (vimānaḥ)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
Vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)
Neuter a-stem declension of विमान
Nom. sg. विमानम् (vimānam)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Vocative विमान (vimāna) विमाने (vimāne) विमानानि (vimānāni)
Accusative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमाना (vimānā) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

Noun

विमान (vímāna) m

  1. airplane, aircraft
  2. any car or vehicle (especially a bier) (Rājat. VII, 446)
  3. the palace of an emperor or supreme monarch (especially one with 7 stories) (MBh., Kāv. etc.)
  4. a temple or shrine of a particular form (VarBṛS.)
  5. a kind of tower (?) (R. V, 52, 8)
  6. grove (Jātakam.)
  7. ship, boat (L.)
  8. horse (L.)
Declension
Masculine a-stem declension of विमान
Nom. sg. विमानः (vimānaḥ)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
Vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

Noun

विमान (ví-māna) n

  1. measure (RV.)
  2. extension (RV.)
  3. (medicine) the science of (right) measure or proportion (e.g. of the right relation between the humours of the body, of medicines and remedies etc.) (Car.)
Declension
Neuter a-stem declension of विमान
Nom. sg. विमानम् (vimānam)
Gen. sg. विमानस्य (vimānasya)
Singular Dual Plural
Nominative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Vocative विमान (vimāna) विमाने (vimāne) विमानानि (vimānāni)
Accusative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
Instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
Dative विमाना (vimānā) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
Genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
Locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, pages 0951, 0979, 0980