Definify.com

Definition 2024


विद्या

विद्या

See also: वैद्य

Hindi

Noun

विद्या (vidyā) f (Urdu spelling وديا)

  1. learning
    विद्या का ज़ोर को उपेक्षा मत करना।
    vidyā kā zor ko upekṣā mat karnā.
    Do not underestimate the power of learning.
    कुपात्र को विद्या न दें।
    kupātra ko vidyā na den.
    Do not give knowledge to an undeserving person.
  2. discipline, branch of learning
    विश्‍वविद्यालय में विद्याओं का प्रसार बहुत महत्त्वपूर्ण है।
    viś‍vavidyālay mẽ vidyāon kā prasār bahut mahattvapūrṇ hai.
    The expansion of disciplines in the University is very important.

Derived terms

References

  • Bahri, Hardev (1989), विद्या”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons
  • विद्या in Chaturvedi, Mahendra and Bhola Nath Tiwari (1970), A practical Hindi-English dictionary (Delhi: National Publishing House)

Sanskrit

Noun

विद्या (vidyā) f

  1. knowledge, wisdom

Declension

Feminine ā-stem declension of विद्या
Nom. sg. विद्या (vidyā)
Gen. sg. विद्यायाः (vidyāyāḥ)
Singular Dual Plural
Nominative विद्या (vidyā) विद्ये (vidye) विद्याः (vidyāḥ)
Vocative विद्ये (vidye) विद्ये (vidye) विद्याः (vidyāḥ)
Accusative विद्याम् (vidyām) विद्ये (vidye) विद्याः (vidyāḥ)
Instrumental विद्यया (vidyayā) विद्याभ्याम् (vidyābhyām) विद्याभिः (vidyābhiḥ)
Dative विद्यायै (vidyāyai) विद्याभ्याम् (vidyābhyām) विद्याभ्यः (vidyābhyaḥ)
Ablative विद्यायाः (vidyāyāḥ) विद्याभ्याम् (vidyābhyām) विद्याभ्यः (vidyābhyaḥ)
Genitive विद्यायाः (vidyāyāḥ) विद्ययोः (vidyayoḥ) विद्यानाम् (vidyānām)
Locative विद्यायाम् (vidyāyām) विद्ययोः (vidyayoḥ) विद्यासु (vidyāsu)

Derived terms

Descendants