Definify.com

Definition 2024


मृदु

मृदु

See also: मद and मृदा

Sanskrit

Adjective

मृदु (mṛdú)

  1. soft, delicate, tender, pliant, mild, gentle (VS. etc.)
  2. weak, feeble (AV.)
  3. slight, moderate (Suśr.)
  4. slow (gait) MBh., Kāv. etc.)
  5. (astronomy) situated in the upper apsis (Gaṇit.)

Declension

Masculine u-stem declension of मृदु
Nom. sg. मृदुः (mṛduḥ)
Gen. sg. मृदोः (mṛdoḥ)
Singular Dual Plural
Nominative मृदुः (mṛduḥ) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Vocative मृदो (mṛdo) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Accusative मृदुम् (mṛdum) मृदू (mṛdū) मृदून् (mṛdūn)
Instrumental मृदुना (mṛdunā) मृदुभ्याम् (mṛdubhyām) मृदुभिः (mṛdubhiḥ)
Dative मृदवे (mṛdave) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Ablative मृदोः (mṛdoḥ) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Genitive मृदोः (mṛdoḥ) मृद्वोः (mṛdvoḥ) मृदूनाम् (mṛdūnām)
Locative मृदौ (mṛdau) मृद्वोः (mṛdvoḥ) मृदुषु (mṛduṣu)
Feminine u-stem declension of मृदु
Nom. sg. मृदुः (mṛduḥ)
Gen. sg. मृदधेन्वाः / मृदोः (mṛdadhenvāḥ / mṛdoḥ)
Singular Dual Plural
Nominative मृदुः (mṛduḥ) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Vocative मृदो (mṛdo) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Accusative मृदुम् (mṛdum) मृदू (mṛdū) मृदूः (mṛdūḥ)
Instrumental मृद्वा (mṛdvā) मृदुभ्याम् (mṛdubhyām) मृदुभिः (mṛdubhiḥ)
Dative मृद्वै / मृदवे (mṛdvai / mṛdave) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Ablative मृदधेन्वाः / मृदोः (mṛdadhenvāḥ / mṛdoḥ) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Genitive मृदधेन्वाः / मृदोः (mṛdadhenvāḥ / mṛdoḥ) मृद्वोः (mṛdvoḥ) मृदूनाम् (mṛdūnām)
Locative मृद्वाम् / मृदौ (mṛdvām / mṛdau) मृद्वोः (mṛdvoḥ) मृदुषु (mṛduṣu)
Feminine ī-stem declension of मृद्वी
Nom. sg. मृद्वी (mṛdvī)
Gen. sg. मृद्व्याः (mṛdvyāḥ)
Singular Dual Plural
Nominative मृद्वी (mṛdvī) मृद्व्यौ (mṛdvyau) मृद्व्यः (mṛdvyaḥ)
Vocative मृद्वि (mṛdvi) मृद्व्यौ (mṛdvyau) मृद्व्यः (mṛdvyaḥ)
Accusative मृद्वीम् (mṛdvīm) मृद्व्यौ (mṛdvyau) मृद्वीः (mṛdvīḥ)
Instrumental मृद्व्या (mṛdvyā) मृद्वीभ्याम् (mṛdvībhyām) मृद्वीभिः (mṛdvībhiḥ)
Dative मृद्व्यै (mṛdvyai) मृद्वीभ्याम् (mṛdvībhyām) मृद्वीभ्यः (mṛdvībhyaḥ)
Ablative मृद्व्याः (mṛdvyāḥ) मृद्वीभ्याम् (mṛdvībhyām) मृद्वीभ्यः (mṛdvībhyaḥ)
Genitive मृद्व्याः (mṛdvyāḥ) मृद्व्योः (mṛdvyoḥ) मृद्वीनाम् (mṛdvīnām)
Locative मृद्व्याम् (mṛdvyām) मृद्व्योः (mṛdvyoḥ) मृद्वीषु (mṛdvīṣu)
Neuter u-stem declension of मृदु
Nom. sg. मृदु (mṛdu)
Gen. sg. मृदुनः (mṛdunaḥ)
Singular Dual Plural
Nominative मृदु (mṛdu) मृदुनी (mṛdunī) मृदूनि (mṛdūni)
Vocative मृदु (mṛdu) मृदुनी (mṛdunī) मृदूनि (mṛdūni)
Accusative मृदु (mṛdu) मृदुनी (mṛdunī) मृदूनि (mṛdūni)
Instrumental मृदुना (mṛdunā) मृदुभ्याम् (mṛdubhyām) मृदुभिः (mṛdubhiḥ)
Dative मृदुने (mṛdune) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Ablative मृदुनः (mṛdunaḥ) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Genitive मृदुनः (mṛdunaḥ) मृदुनोः (mṛdunoḥ) मृदूनाम् (mṛdūnām)
Locative मृदुनि (mṛduni) मृदुनोः (mṛdunoḥ) मृदुषु (mṛduṣu)

Noun

मृदु (mṛdú) m

  1. the planet Saturn (VarBṛS.)
  2. name of a king and various other men VP. (compare बिदादि (bidā*di))

Declension

Masculine u-stem declension of मृदु
Nom. sg. मृदुः (mṛduḥ)
Gen. sg. मृदोः (mṛdoḥ)
Singular Dual Plural
Nominative मृदुः (mṛduḥ) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Vocative मृदो (mṛdo) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Accusative मृदुम् (mṛdum) मृदू (mṛdū) मृदून् (mṛdūn)
Instrumental मृदुना (mṛdunā) मृदुभ्याम् (mṛdubhyām) मृदुभिः (mṛdubhiḥ)
Dative मृदवे (mṛdave) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Ablative मृदोः (mṛdoḥ) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Genitive मृदोः (mṛdoḥ) मृद्वोः (mṛdvoḥ) मृदूनाम् (mṛdūnām)
Locative मृदौ (mṛdau) मृद्वोः (mṛdvoḥ) मृदुषु (mṛduṣu)

Noun

मृदु (mṛdu) f

  1. Aloe perfoliata (L.)

Declension

Feminine u-stem declension of मृदु
Nom. sg. मृदुः (mṛduḥ)
Gen. sg. मृदधेन्वाः / मृदोः (mṛdadhenvāḥ / mṛdoḥ)
Singular Dual Plural
Nominative मृदुः (mṛduḥ) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Vocative मृदो (mṛdo) मृदू (mṛdū) मृदवः (mṛdavaḥ)
Accusative मृदुम् (mṛdum) मृदू (mṛdū) मृदूः (mṛdūḥ)
Instrumental मृद्वा (mṛdvā) मृदुभ्याम् (mṛdubhyām) मृदुभिः (mṛdubhiḥ)
Dative मृद्वै / मृदवे (mṛdvai / mṛdave) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Ablative मृदधेन्वाः / मृदोः (mṛdadhenvāḥ / mṛdoḥ) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Genitive मृदधेन्वाः / मृदोः (mṛdadhenvāḥ / mṛdoḥ) मृद्वोः (mṛdvoḥ) मृदूनाम् (mṛdūnām)
Locative मृद्वाम् / मृदौ (mṛdvām / mṛdau) मृद्वोः (mṛdvoḥ) मृदुषु (mṛduṣu)

Noun

मृदु (mṛdú) n

  1. softness, mildness, gentleness (MBh. Kāv. etc.) (also m Pāṇ. 2-2, 8, Vārtt. 3, Pat.)

Declension

Neuter u-stem declension of मृदु
Nom. sg. मृदु (mṛdu)
Gen. sg. मृदुनः (mṛdunaḥ)
Singular Dual Plural
Nominative मृदु (mṛdu) मृदुनी (mṛdunī) मृदूनि (mṛdūni)
Vocative मृदु (mṛdu) मृदुनी (mṛdunī) मृदूनि (mṛdūni)
Accusative मृदु (mṛdu) मृदुनी (mṛdunī) मृदूनि (mṛdūni)
Instrumental मृदुना (mṛdunā) मृदुभ्याम् (mṛdubhyām) मृदुभिः (mṛdubhiḥ)
Dative मृदुने (mṛdune) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Ablative मृदुनः (mṛdunaḥ) मृदुभ्याम् (mṛdubhyām) मृदुभ्यः (mṛdubhyaḥ)
Genitive मृदुनः (mṛdunaḥ) मृदुनोः (mṛdunoḥ) मृदूनाम् (mṛdūnām)
Locative मृदुनि (mṛduni) मृदुनोः (mṛdunoḥ) मृदुषु (mṛduṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0830