Definify.com

Definition 2024


बुध्न

बुध्न

Sanskrit

Noun

बुध्न (budhná) n, m

  1. bottom, ground, base, depth, lowest part of anything (as the root of a tree etc.)
  2. the sky
  3. the body

Derived terms

  • बुध्नरोग (budhnaroga)
  • बुध्नवत् (budhnávat)
  • बुध्न्य (budhnyá), बुध्निय (budhníya)

Descendants

Declension

Masculine a-stem declension of बुध्न
Nom. sg. बुध्नः (budhnaḥ)
Gen. sg. बुध्नस्य (budhnasya)
Singular Dual Plural
Nominative बुध्नः (budhnaḥ) बुध्नौ (budhnau) बुध्नाः (budhnāḥ)
Vocative बुध्न (budhna) बुध्नौ (budhnau) बुध्नाः (budhnāḥ)
Accusative बुध्नम् (budhnam) बुध्नौ (budhnau) बुध्नान् (budhnān)
Instrumental बुध्नेन (budhnena) बुध्नाभ्याम् (budhnābhyām) बुध्नैः (budhnaiḥ)
Dative बुध्नाय (budhnāya) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Ablative बुध्नात् (budhnāt) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Genitive बुध्नस्य (budhnasya) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
Locative बुध्ने (budhne) बुध्नयोः (budhnayoḥ) बुध्नेषु (budhneṣu)
Neuter a-stem declension of बुध्न
Nom. sg. बुध्नम् (budhnam)
Gen. sg. बुध्नस्य (budhnasya)
Singular Dual Plural
Nominative बुध्नम् (budhnam) बुध्ने (budhne) बुध्नानि (budhnāni)
Vocative बुध्न (budhna) बुध्ने (budhne) बुध्नानि (budhnāni)
Accusative बुध्नम् (budhnam) बुध्ने (budhne) बुध्नानि (budhnāni)
Instrumental बुध्नेन (budhnena) बुध्नाभ्याम् (budhnābhyām) बुध्नैः (budhnaiḥ)
Dative बुध्ना (budhnā) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Ablative बुध्नात् (budhnāt) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Genitive बुध्नस्य (budhnasya) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
Locative बुध्ने (budhne) बुध्नयोः (budhnayoḥ) बुध्नेषु (budhneṣu)

Proper noun

बुध्न (budhná)

  1. Name of a son of the 14th Manu (VP.)

Declension

Masculine a-stem declension of बुध्न
Nom. sg. बुध्नः (budhnaḥ)
Gen. sg. बुध्नस्य (budhnasya)
Singular Dual Plural
Nominative बुध्नः (budhnaḥ) बुध्नौ (budhnau) बुध्नाः (budhnāḥ)
Vocative बुध्न (budhna) बुध्नौ (budhnau) बुध्नाः (budhnāḥ)
Accusative बुध्नम् (budhnam) बुध्नौ (budhnau) बुध्नान् (budhnān)
Instrumental बुध्नेन (budhnena) बुध्नाभ्याम् (budhnābhyām) बुध्नैः (budhnaiḥ)
Dative बुध्नाय (budhnāya) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Ablative बुध्नात् (budhnāt) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Genitive बुध्नस्य (budhnasya) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
Locative बुध्ने (budhne) बुध्नयोः (budhnayoḥ) बुध्नेषु (budhneṣu)

Adjective

बुध्न (budhná) m f n

  1. Alternative form of बुध्न्य (budhnyá)

Declension

Masculine a-stem declension of बुध्न
Nom. sg. बुध्नः (budhnaḥ)
Gen. sg. बुध्नस्य (budhnasya)
Singular Dual Plural
Nominative बुध्नः (budhnaḥ) बुध्नौ (budhnau) बुध्नाः (budhnāḥ)
Vocative बुध्न (budhna) बुध्नौ (budhnau) बुध्नाः (budhnāḥ)
Accusative बुध्नम् (budhnam) बुध्नौ (budhnau) बुध्नान् (budhnān)
Instrumental बुध्नेन (budhnena) बुध्नाभ्याम् (budhnābhyām) बुध्नैः (budhnaiḥ)
Dative बुध्नाय (budhnāya) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Ablative बुध्नात् (budhnāt) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Genitive बुध्नस्य (budhnasya) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
Locative बुध्ने (budhne) बुध्नयोः (budhnayoḥ) बुध्नेषु (budhneṣu)
Feminine ā-stem declension of बुध्न
Nom. sg. बुध्ना (budhnā)
Gen. sg. बुध्नायाः (budhnāyāḥ)
Singular Dual Plural
Nominative बुध्ना (budhnā) बुध्ने (budhne) बुध्नाः (budhnāḥ)
Vocative बुध्ने (budhne) बुध्ने (budhne) बुध्नाः (budhnāḥ)
Accusative बुध्नाम् (budhnām) बुध्ने (budhne) बुध्नाः (budhnāḥ)
Instrumental बुध्नया (budhnayā) बुध्नाभ्याम् (budhnābhyām) बुध्नाभिः (budhnābhiḥ)
Dative बुध्नायै (budhnāyai) बुध्नाभ्याम् (budhnābhyām) बुध्नाभ्यः (budhnābhyaḥ)
Ablative बुध्नायाः (budhnāyāḥ) बुध्नाभ्याम् (budhnābhyām) बुध्नाभ्यः (budhnābhyaḥ)
Genitive बुध्नायाः (budhnāyāḥ) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
Locative बुध्नायाम् (budhnāyām) बुध्नयोः (budhnayoḥ) बुध्नासु (budhnāsu)
Neuter a-stem declension of बुध्न
Nom. sg. बुध्नम् (budhnam)
Gen. sg. बुध्नस्य (budhnasya)
Singular Dual Plural
Nominative बुध्नम् (budhnam) बुध्ने (budhne) बुध्नानि (budhnāni)
Vocative बुध्न (budhna) बुध्ने (budhne) बुध्नानि (budhnāni)
Accusative बुध्नम् (budhnam) बुध्ने (budhne) बुध्नानि (budhnāni)
Instrumental बुध्नेन (budhnena) बुध्नाभ्याम् (budhnābhyām) बुध्नैः (budhnaiḥ)
Dative बुध्ना (budhnā) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Ablative बुध्नात् (budhnāt) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
Genitive बुध्नस्य (budhnasya) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
Locative बुध्ने (budhne) बुध्नयोः (budhnayoḥ) बुध्नेषु (budhneṣu)

References

  • “बुध्न” in Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 735/1