Definify.com

Definition 2024


बहुव्रीहि

बहुव्रीहि

Sanskrit

Adjective

बहुव्रीहि (bahú-vrīhi)

  1. possessing much rice

Declension

Masculine i-stem declension of बहुव्रीहि
Nom. sg. बहुव्रीहिः (bahuvrīhiḥ)
Gen. sg. बहुव्रीहेः (bahuvrīheḥ)
Singular Dual Plural
Nominative बहुव्रीहिः (bahuvrīhiḥ) बहुव्रीही (bahuvrīhī) बहुव्रीहयः (bahuvrīhayaḥ)
Vocative बहुव्रीहे (bahuvrīhe) बहुव्रीही (bahuvrīhī) बहुव्रीहयः (bahuvrīhayaḥ)
Accusative बहुव्रीहिम् (bahuvrīhim) बहुव्रीही (bahuvrīhī) बहुव्रीहीन् (bahuvrīhīn)
Instrumental बहुव्रीहिना (bahuvrīhinā) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभिः (bahuvrīhibhiḥ)
Dative बहुव्रीहये (bahuvrīhaye) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभ्यः (bahuvrīhibhyaḥ)
Ablative बहुव्रीहेः (bahuvrīheḥ) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभ्यः (bahuvrīhibhyaḥ)
Genitive बहुव्रीहेः (bahuvrīheḥ) बहुव्रीह्योः (bahuvrīhyoḥ) बहुव्रीहीनाम् (bahuvrīhīnām)
Locative बहुव्रीहौ (bahuvrīhau) बहुव्रीह्योः (bahuvrīhyoḥ) बहुव्रीहिषु (bahuvrīhiṣu)
Feminine i-stem declension of बहुव्रीहि
Nom. sg. बहुव्रीहिः (bahuvrīhiḥ)
Gen. sg. बहुव्रीह्याः / बहुव्रीहेः (bahuvrīhyāḥ / bahuvrīheḥ)
Singular Dual Plural
Nominative बहुव्रीहिः (bahuvrīhiḥ) बहुव्रीही (bahuvrīhī) बहुव्रीहयः (bahuvrīhayaḥ)
Vocative बहुव्रीहे (bahuvrīhe) बहुव्रीही (bahuvrīhī) बहुव्रीहयः (bahuvrīhayaḥ)
Accusative बहुव्रीहिम् (bahuvrīhim) बहुव्रीही (bahuvrīhī) बहुव्रीहीः (bahuvrīhīḥ)
Instrumental बहुव्रीह्या (bahuvrīhyā) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभिः (bahuvrīhibhiḥ)
Dative बहुव्रीह्यै / बहुव्रीहये (bahuvrīhyai / bahuvrīhaye) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभ्यः (bahuvrīhibhyaḥ)
Ablative बहुव्रीह्याः / बहुव्रीहेः (bahuvrīhyāḥ / bahuvrīheḥ) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभ्यः (bahuvrīhibhyaḥ)
Genitive बहुव्रीह्याः / बहुव्रीहेः (bahuvrīhyāḥ / bahuvrīheḥ) बहुव्रीह्योः (bahuvrīhyoḥ) बहुव्रीहीनाम् (bahuvrīhīnām)
Locative बहुव्रीह्याम् / बहुव्रीहौ (bahuvrīhyām / bahuvrīhau) बहुव्रीह्योः (bahuvrīhyoḥ) बहुव्रीहिषु (bahuvrīhiṣu)
Neuter i-stem declension of बहुव्रीहि
Nom. sg. बहुव्रीहि (bahuvrīhi)
Gen. sg. बहुव्रीहिनः (bahuvrīhinaḥ)
Singular Dual Plural
Nominative बहुव्रीहि (bahuvrīhi) बहुव्रीहिनी (bahuvrīhinī) बहुव्रीहीनि (bahuvrīhīni)
Vocative बहुव्रीहि (bahuvrīhi) बहुव्रीहिनी (bahuvrīhinī) बहुव्रीहीनि (bahuvrīhīni)
Accusative बहुव्रीहि (bahuvrīhi) बहुव्रीहिनी (bahuvrīhinī) बहुव्रीहीनि (bahuvrīhīni)
Instrumental बहुव्रीहिना (bahuvrīhinā) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभिः (bahuvrīhibhiḥ)
Dative बहुव्रीहिने (bahuvrīhine) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभ्यः (bahuvrīhibhyaḥ)
Ablative बहुव्रीहिनः (bahuvrīhinaḥ) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभ्यः (bahuvrīhibhyaḥ)
Genitive बहुव्रीहिनः (bahuvrīhinaḥ) बहुव्रीहिनोः (bahuvrīhinoḥ) बहुव्रीहीनाम् (bahuvrīhīnām)
Locative बहुव्रीहिनि (bahuvrīhini) बहुव्रीहिनोः (bahuvrīhinoḥ) बहुव्रीहिषु (bahuvrīhiṣu)

Noun

बहुव्रीहि (bahú-vrīhi) m

  1. (grammar) bahuvrihi

Declension

Masculine i-stem declension of बहुव्रीहि
Nom. sg. बहुव्रीहिः (bahuvrīhiḥ)
Gen. sg. बहुव्रीहेः (bahuvrīheḥ)
Singular Dual Plural
Nominative बहुव्रीहिः (bahuvrīhiḥ) बहुव्रीही (bahuvrīhī) बहुव्रीहयः (bahuvrīhayaḥ)
Vocative बहुव्रीहे (bahuvrīhe) बहुव्रीही (bahuvrīhī) बहुव्रीहयः (bahuvrīhayaḥ)
Accusative बहुव्रीहिम् (bahuvrīhim) बहुव्रीही (bahuvrīhī) बहुव्रीहीन् (bahuvrīhīn)
Instrumental बहुव्रीहिना (bahuvrīhinā) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभिः (bahuvrīhibhiḥ)
Dative बहुव्रीहये (bahuvrīhaye) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभ्यः (bahuvrīhibhyaḥ)
Ablative बहुव्रीहेः (bahuvrīheḥ) बहुव्रीहिभ्याम् (bahuvrīhibhyām) बहुव्रीहिभ्यः (bahuvrīhibhyaḥ)
Genitive बहुव्रीहेः (bahuvrīheḥ) बहुव्रीह्योः (bahuvrīhyoḥ) बहुव्रीहीनाम् (bahuvrīhīnām)
Locative बहुव्रीहौ (bahuvrīhau) बहुव्रीह्योः (bahuvrīhyoḥ) बहुव्रीहिषु (bahuvrīhiṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 726