Definify.com

Definition 2024


बहु

बहु

Sanskrit

Adjective

बहु (bahú)

  1. much, many, frequent, abundant, numerous, great or considerable in quantity
  2. abounding or rich in (+ instrumental)
  3. large, great, mighty

Declension

Masculine u-stem declension of बहु
Nom. sg. बहुः (bahuḥ)
Gen. sg. बहोः (bahoḥ)
Singular Dual Plural
Nominative बहुः (bahuḥ) बहू (bahū) बहवः (bahavaḥ)
Vocative बहो (baho) बहू (bahū) बहवः (bahavaḥ)
Accusative बहुम् (bahum) बहू (bahū) बहून् (bahūn)
Instrumental बहुना (bahunā) बहुभ्याम् (bahubhyām) बहुभिः (bahubhiḥ)
Dative बहवे (bahave) बहुभ्याम् (bahubhyām) बहुभ्यः (bahubhyaḥ)
Ablative बहोः (bahoḥ) बहुभ्याम् (bahubhyām) बहुभ्यः (bahubhyaḥ)
Genitive बहोः (bahoḥ) बह्वोः (bahvoḥ) बहूनाम् (bahūnām)
Locative बहौ (bahau) बह्वोः (bahvoḥ) बहुषु (bahuṣu)
Feminine ī-stem declension of बह्वी
Nom. sg. बह्वी (bahvī)
Gen. sg. बह्व्याः (bahvyāḥ)
Singular Dual Plural
Nominative बह्वी (bahvī) बह्व्यौ (bahvyau) बह्व्यः (bahvyaḥ)
Vocative बह्वि (bahvi) बह्व्यौ (bahvyau) बह्व्यः (bahvyaḥ)
Accusative बह्वीम् (bahvīm) बह्व्यौ (bahvyau) बह्वीः (bahvīḥ)
Instrumental बह्व्या (bahvyā) बह्वीभ्याम् (bahvībhyām) बह्वीभिः (bahvībhiḥ)
Dative बह्व्यै (bahvyai) बह्वीभ्याम् (bahvībhyām) बह्वीभ्यः (bahvībhyaḥ)
Ablative बह्व्याः (bahvyāḥ) बह्वीभ्याम् (bahvībhyām) बह्वीभ्यः (bahvībhyaḥ)
Genitive बह्व्याः (bahvyāḥ) बह्व्योः (bahvyoḥ) बह्वीनाम् (bahvīnām)
Locative बह्व्याम् (bahvyām) बह्व्योः (bahvyoḥ) बह्वीषु (bahvīṣu)
Feminine u-stem declension of बहु
Nom. sg. बहुः (bahuḥ)
Gen. sg. बहधेन्वाः / बहोः (bahadhenvāḥ / bahoḥ)
Singular Dual Plural
Nominative बहुः (bahuḥ) बहू (bahū) बहवः (bahavaḥ)
Vocative बहो (baho) बहू (bahū) बहवः (bahavaḥ)
Accusative बहुम् (bahum) बहू (bahū) बहूः (bahūḥ)
Instrumental बह्वा (bahvā) बहुभ्याम् (bahubhyām) बहुभिः (bahubhiḥ)
Dative बह्वै / बहवे (bahvai / bahave) बहुभ्याम् (bahubhyām) बहुभ्यः (bahubhyaḥ)
Ablative बहधेन्वाः / बहोः (bahadhenvāḥ / bahoḥ) बहुभ्याम् (bahubhyām) बहुभ्यः (bahubhyaḥ)
Genitive बहधेन्वाः / बहोः (bahadhenvāḥ / bahoḥ) बह्वोः (bahvoḥ) बहूनाम् (bahūnām)
Locative बह्वाम् / बहौ (bahvām / bahau) बह्वोः (bahvoḥ) बहुषु (bahuṣu)
Neuter u-stem declension of बहु
Nom. sg. बहु (bahu)
Gen. sg. बहुनः (bahunaḥ)
Singular Dual Plural
Nominative बहु (bahu) बहुनी (bahunī) बहूनि (bahūni)
Vocative बहु (bahu) बहुनी (bahunī) बहूनि (bahūni)
Accusative बहु (bahu) बहुनी (bahunī) बहूनि (bahūni)
Instrumental बहुना (bahunā) बहुभ्याम् (bahubhyām) बहुभिः (bahubhiḥ)
Dative बहुने (bahune) बहुभ्याम् (bahubhyām) बहुभ्यः (bahubhyaḥ)
Ablative बहुनः (bahunaḥ) बहुभ्याम् (bahubhyām) बहुभ्यः (bahubhyaḥ)
Genitive बहुनः (bahunaḥ) बहुनोः (bahunoḥ) बहूनाम् (bahūnām)
Locative बहुनि (bahuni) बहुनोः (bahunoḥ) बहुषु (bahuṣu)

Adverb

बहु (bahú)

  1. much, very, abundantly, greatly, in a high degree, frequently, often