Definify.com

Definition 2024


प्रार्थना

प्रार्थना

Hindi

Noun

प्रार्थना (prārthanā) f

  1. prayer, worship
  2. supplication

Declension

Declension of प्रार्थना
singular plural
direct प्रार्थना (prārthanā) प्रार्थनाएँ (prārthanāẽ)
oblique प्रार्थना (prārthanā) प्रार्थनाओं (prārthanāon)
vocative प्रार्थना (prārthanā) प्रार्थनाओ (prārthanāo)

Derived terms


Sanskrit

Noun

प्रार्थना (prārthanā) f

  1. prayer
  2. the practice of seeking God
  3. religious chant

Declension

Feminine ā-stem declension of प्रार्थना
Nom. sg. प्रार्थना (prārthanā)
Gen. sg. प्रार्थनायाः (prārthanāyāḥ)
Singular Dual Plural
Nominative प्रार्थना (prārthanā) प्रार्थने (prārthane) प्रार्थनाः (prārthanāḥ)
Vocative प्रार्थने (prārthane) प्रार्थने (prārthane) प्रार्थनाः (prārthanāḥ)
Accusative प्रार्थनाम् (prārthanām) प्रार्थने (prārthane) प्रार्थनाः (prārthanāḥ)
Instrumental प्रार्थनया (prārthanayā) प्रार्थनाभ्याम् (prārthanābhyām) प्रार्थनाभिः (prārthanābhiḥ)
Dative प्रार्थनायै (prārthanāyai) प्रार्थनाभ्याम् (prārthanābhyām) प्रार्थनाभ्यः (prārthanābhyaḥ)
Ablative प्रार्थनायाः (prārthanāyāḥ) प्रार्थनाभ्याम् (prārthanābhyām) प्रार्थनाभ्यः (prārthanābhyaḥ)
Genitive प्रार्थनायाः (prārthanāyāḥ) प्रार्थनयोः (prārthanayoḥ) प्रार्थनानाम् (prārthanānām)
Locative प्रार्थनायाम् (prārthanāyām) प्रार्थनयोः (prārthanayoḥ) प्रार्थनासु (prārthanāsu)

See also