Definify.com

Definition 2024


मन्त्र

मन्त्र

Sanskrit

Noun

मन्त्र (mántra) m, n

  1. sacred text or speech
  2. a prayer or song of praise (RV. AV. TS.), a sacred formula addressed to any individual deity; a mantra
  3. a Vedic hymn or sacrificial formula, that portion of the Veda which contains the texts called ऋच (ṛc-) or यजुस् (yajus-) or सामन (sāman) (as opposed to the Brahmana or Upanishad portions); a mantra
  4. a mystical verse or magical formula (sometimes personified), incantation, charm, spell; a mantra

Declension

Masculine a-stem declension of मन्त्र
Nom. sg. मन्त्रः (mantraḥ)
Gen. sg. मन्त्रस्य (mantrasya)
Singular Dual Plural
Nominative मन्त्रः (mantraḥ) मन्त्रौ (mantrau) मन्त्राः (mantrāḥ)
Vocative मन्त्र (mantra) मन्त्रौ (mantrau) मन्त्राः (mantrāḥ)
Accusative मन्त्रम् (mantram) मन्त्रौ (mantrau) मन्त्रान् (mantrān)
Instrumental मन्त्रेण (mantreṇa) मन्त्राभ्याम् (mantrābhyām) मन्त्रैः (mantraiḥ)
Dative मन्त्राय (mantrāya) मन्त्राभ्याम् (mantrābhyām) मन्त्रेभ्यः (mantrebhyaḥ)
Ablative मन्त्रात् (mantrāt) मन्त्राभ्याम् (mantrābhyām) मन्त्रेभ्यः (mantrebhyaḥ)
Genitive मन्त्रस्य (mantrasya) मन्त्रयोः (mantrayoḥ) मन्त्राणाम् (mantrāṇām)
Locative मन्त्रे (mantre) मन्त्रयोः (mantrayoḥ) मन्त्रेषु (mantreṣu)
Neuter a-stem declension of मन्त्र
Nom. sg. मन्त्रम् (mantram)
Gen. sg. मन्त्रस्य (mantrasya)
Singular Dual Plural
Nominative मन्त्रम् (mantram) मन्त्रे (mantre) मन्त्राणि (mantrāṇi)
Vocative मन्त्र (mantra) मन्त्रे (mantre) मन्त्राणि (mantrāṇi)
Accusative मन्त्रम् (mantram) मन्त्रे (mantre) मन्त्राणि (mantrāṇi)
Instrumental मन्त्रेण (mantreṇa) मन्त्राभ्याम् (mantrābhyām) मन्त्रैः (mantraiḥ)
Dative मन्त्रा (mantrā) मन्त्राभ्याम् (mantrābhyām) मन्त्रेभ्यः (mantrebhyaḥ)
Ablative मन्त्रात् (mantrāt) मन्त्राभ्याम् (mantrābhyām) मन्त्रेभ्यः (mantrebhyaḥ)
Genitive मन्त्रस्य (mantrasya) मन्त्रयोः (mantrayoḥ) मन्त्राणाम् (mantrāṇām)
Locative मन्त्रे (mantre) मन्त्रयोः (mantrayoḥ) मन्त्रेषु (mantreṣu)

References

  • Monier-Williams (1899)