Definify.com

Definition 2024


नेत्र

नेत्र

Hindi

Noun

नेत्र (netr) m (Urdu spelling نیتر)

  1. (anatomy) eye

Synonyms


Sanskrit

Noun

नेत्र (netra) n, m

  1. (anatomy) eye (neuter gender)
  2. (geography) river (neuter gender)
  3. guide, leader (masculine gender)

Declension

Neuter a-stem declension of नेत्र
Nom. sg. नेत्रम् (netram)
Gen. sg. नेत्रस्य (netrasya)
Singular Dual Plural
Nominative नेत्रम् (netram) नेत्रे (netre) नेत्राणि (netrāṇi)
Vocative नेत्र (netra) नेत्रे (netre) नेत्राणि (netrāṇi)
Accusative नेत्रम् (netram) नेत्रे (netre) नेत्राणि (netrāṇi)
Instrumental नेत्रेण (netreṇa) नेत्राभ्याम् (netrābhyām) नेत्रैः (netraiḥ)
Dative नेत्रा (netrā) नेत्राभ्याम् (netrābhyām) नेत्रेभ्यः (netrebhyaḥ)
Ablative नेत्रात् (netrāt) नेत्राभ्याम् (netrābhyām) नेत्रेभ्यः (netrebhyaḥ)
Genitive नेत्रस्य (netrasya) नेत्रयोः (netrayoḥ) नेत्राणाम् (netrāṇām)
Locative नेत्रे (netre) नेत्रयोः (netrayoḥ) नेत्रेषु (netreṣu)
Masculine a-stem declension of नेत्र
Nom. sg. नेत्रः (netraḥ)
Gen. sg. नेत्रस्य (netrasya)
Singular Dual Plural
Nominative नेत्रः (netraḥ) नेत्रौ (netrau) नेत्राः (netrāḥ)
Vocative नेत्र (netra) नेत्रौ (netrau) नेत्राः (netrāḥ)
Accusative नेत्रम् (netram) नेत्रौ (netrau) नेत्रान् (netrān)
Instrumental नेत्रेण (netreṇa) नेत्राभ्याम् (netrābhyām) नेत्रैः (netraiḥ)
Dative नेत्राय (netrāya) नेत्राभ्याम् (netrābhyām) नेत्रेभ्यः (netrebhyaḥ)
Ablative नेत्रात् (netrāt) नेत्राभ्याम् (netrābhyām) नेत्रेभ्यः (netrebhyaḥ)
Genitive नेत्रस्य (netrasya) नेत्रयोः (netrayoḥ) नेत्राणाम् (netrāṇām)
Locative नेत्रे (netre) नेत्रयोः (netrayoḥ) नेत्रेषु (netreṣu)

Synonyms

Descendants

Verb

नेत्र (netra)

  1. leading, guiding
  2. conducting