Definify.com

Definition 2024


निष्ठा

निष्ठा

Hindi

Noun

निष्ठा (niṣṭhā) f (Urdu spelling نشٹھا)

  1. loyalty
  2. allegiance, devotion, fidelity
  3. faith, adherence
  4. self-devotion

Sanskrit

Noun

निष्ठा (niṣṭhā) f

  1. devotion, attachment
  2. end, termination, culminating or extreme point, decisive sentence, catastrophe
  3. familiarity with, certain knowledge of

Declension

Feminine ā-stem declension of निष्ठा
Nom. sg. निष्ठा (niṣṭhā)
Gen. sg. निष्ठायाः (niṣṭhāyāḥ)
Singular Dual Plural
Nominative निष्ठा (niṣṭhā) निष्ठे (niṣṭhe) निष्ठाः (niṣṭhāḥ)
Vocative निष्ठे (niṣṭhe) निष्ठे (niṣṭhe) निष्ठाः (niṣṭhāḥ)
Accusative निष्ठाम् (niṣṭhām) निष्ठे (niṣṭhe) निष्ठाः (niṣṭhāḥ)
Instrumental निष्ठया (niṣṭhayā) निष्ठाभ्याम् (niṣṭhābhyām) निष्ठाभिः (niṣṭhābhiḥ)
Dative निष्ठायै (niṣṭhāyai) निष्ठाभ्याम् (niṣṭhābhyām) निष्ठाभ्यः (niṣṭhābhyaḥ)
Ablative निष्ठायाः (niṣṭhāyāḥ) निष्ठाभ्याम् (niṣṭhābhyām) निष्ठाभ्यः (niṣṭhābhyaḥ)
Genitive निष्ठायाः (niṣṭhāyāḥ) निष्ठयोः (niṣṭhayoḥ) निष्ठानाम् (niṣṭhānām)
Locative निष्ठायाम् (niṣṭhāyām) निष्ठयोः (niṣṭhayoḥ) निष्ठासु (niṣṭhāsu)

References

  • definition from Sanskrit Dictionary for Spoken Sanskrit