Definify.com

Definition 2024


दुग्ध

दुग्ध

See also: देग्धि

Sanskrit

Adjective

दुग्ध (dugdhá)

  1. milked, milked out, extracted (RV., AV. etc.)
  2. sucked out, impoverished (Daś.)
  3. milked together, accumulated, filled, full (BhP.)

Declension

Masculine a-stem declension of दुग्ध
Nom. sg. दुग्धः (dugdhaḥ)
Gen. sg. दुग्धस्य (dugdhasya)
Singular Dual Plural
Nominative दुग्धः (dugdhaḥ) दुग्धौ (dugdhau) दुग्धाः (dugdhāḥ)
Vocative दुग्ध (dugdha) दुग्धौ (dugdhau) दुग्धाः (dugdhāḥ)
Accusative दुग्धम् (dugdham) दुग्धौ (dugdhau) दुग्धान् (dugdhān)
Instrumental दुग्धेन (dugdhena) दुग्धाभ्याम् (dugdhābhyām) दुग्धैः (dugdhaiḥ)
Dative दुग्धाय (dugdhāya) दुग्धाभ्याम् (dugdhābhyām) दुग्धेभ्यः (dugdhebhyaḥ)
Ablative दुग्धात् (dugdhāt) दुग्धाभ्याम् (dugdhābhyām) दुग्धेभ्यः (dugdhebhyaḥ)
Genitive दुग्धस्य (dugdhasya) दुग्धयोः (dugdhayoḥ) दुग्धानाम् (dugdhānām)
Locative दुग्धे (dugdhe) दुग्धयोः (dugdhayoḥ) दुग्धेषु (dugdheṣu)
Feminine ā-stem declension of दुग्ध
Nom. sg. दुग्धा (dugdhā)
Gen. sg. दुग्धायाः (dugdhāyāḥ)
Singular Dual Plural
Nominative दुग्धा (dugdhā) दुग्धे (dugdhe) दुग्धाः (dugdhāḥ)
Vocative दुग्धे (dugdhe) दुग्धे (dugdhe) दुग्धाः (dugdhāḥ)
Accusative दुग्धाम् (dugdhām) दुग्धे (dugdhe) दुग्धाः (dugdhāḥ)
Instrumental दुग्धया (dugdhayā) दुग्धाभ्याम् (dugdhābhyām) दुग्धाभिः (dugdhābhiḥ)
Dative दुग्धायै (dugdhāyai) दुग्धाभ्याम् (dugdhābhyām) दुग्धाभ्यः (dugdhābhyaḥ)
Ablative दुग्धायाः (dugdhāyāḥ) दुग्धाभ्याम् (dugdhābhyām) दुग्धाभ्यः (dugdhābhyaḥ)
Genitive दुग्धायाः (dugdhāyāḥ) दुग्धयोः (dugdhayoḥ) दुग्धानाम् (dugdhānām)
Locative दुग्धायाम् (dugdhāyām) दुग्धयोः (dugdhayoḥ) दुग्धासु (dugdhāsu)
Neuter a-stem declension of दुग्ध
Nom. sg. दुग्धम् (dugdham)
Gen. sg. दुग्धस्य (dugdhasya)
Singular Dual Plural
Nominative दुग्धम् (dugdham) दुग्धे (dugdhe) दुग्धानि (dugdhāni)
Vocative दुग्ध (dugdha) दुग्धे (dugdhe) दुग्धानि (dugdhāni)
Accusative दुग्धम् (dugdham) दुग्धे (dugdhe) दुग्धानि (dugdhāni)
Instrumental दुग्धेन (dugdhena) दुग्धाभ्याम् (dugdhābhyām) दुग्धैः (dugdhaiḥ)
Dative दुग्धा (dugdhā) दुग्धाभ्याम् (dugdhābhyām) दुग्धेभ्यः (dugdhebhyaḥ)
Ablative दुग्धात् (dugdhāt) दुग्धाभ्याम् (dugdhābhyām) दुग्धेभ्यः (dugdhebhyaḥ)
Genitive दुग्धस्य (dugdhasya) दुग्धयोः (dugdhayoḥ) दुग्धानाम् (dugdhānām)
Locative दुग्धे (dugdhe) दुग्धयोः (dugdhayoḥ) दुग्धेषु (dugdheṣu)

Noun

दुग्ध (dugdhá) n

  1. milk (AV., TS., ŚBr., Suśr., Pañc. etc.)
  2. the milky juice of plants, sap (compare गोरक्षदुग्ध (go-rakṣa-dugdha) and ताम्रदुग्ध (tāmra-dugdha))

Declension

Neuter a-stem declension of दुग्ध
Nom. sg. दुग्धम् (dugdham)
Gen. sg. दुग्धस्य (dugdhasya)
Singular Dual Plural
Nominative दुग्धम् (dugdham) दुग्धे (dugdhe) दुग्धानि (dugdhāni)
Vocative दुग्ध (dugdha) दुग्धे (dugdhe) दुग्धानि (dugdhāni)
Accusative दुग्धम् (dugdham) दुग्धे (dugdhe) दुग्धानि (dugdhāni)
Instrumental दुग्धेन (dugdhena) दुग्धाभ्याम् (dugdhābhyām) दुग्धैः (dugdhaiḥ)
Dative दुग्धा (dugdhā) दुग्धाभ्याम् (dugdhābhyām) दुग्धेभ्यः (dugdhebhyaḥ)
Ablative दुग्धात् (dugdhāt) दुग्धाभ्याम् (dugdhābhyām) दुग्धेभ्यः (dugdhebhyaḥ)
Genitive दुग्धस्य (dugdhasya) दुग्धयोः (dugdhayoḥ) दुग्धानाम् (dugdhānām)
Locative दुग्धे (dugdhe) दुग्धयोः (dugdhayoḥ) दुग्धेषु (dugdheṣu)

Descendants

  • Marathi: दूध (dūdha)
  • Marwari: dūdh
  • Nepali: दूध (dūdha) (dūdha)
  • Oriya: ଦୁଧ (dudhu), dud [script needed]
  • Pali: दुद्ध (duddha)
  • Punjabi: ਦੁੱਧ (duddh)
  • Prakrit: duddha
  • Romani: thud (Europe), luth (Armenia), dud (Asa)
  • Sindhi: ḍ̠udhu [Arabic needed]
  • Sinhalese: දුදු (dudu)
  • Tamil: துத்தம் (tuttam)
  • Urdu: دودھ (dūdh)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0483