Definify.com

Definition 2024


तन्त्री

तन्त्री

See also: तन्त्र

Sanskrit

Noun

तन्त्री (tantrī) f

  1. lute

Declension

Feminine ī-stem declension of तन्त्री
Nom. sg. तन्त्री (tantrī)
Gen. sg. तन्त्र्याः (tantryāḥ)
Singular Dual Plural
Nominative तन्त्री (tantrī) तन्त्र्यौ (tantryau) तन्त्र्यः (tantryaḥ)
Vocative तन्त्रि (tantri) तन्त्र्यौ (tantryau) तन्त्र्यः (tantryaḥ)
Accusative तन्त्रीम् (tantrīm) तन्त्र्यौ (tantryau) तन्त्रीः (tantrīḥ)
Instrumental तन्त्र्या (tantryā) तन्त्रीभ्याम् (tantrībhyām) तन्त्रीभिः (tantrībhiḥ)
Dative तन्त्र्यै (tantryai) तन्त्रीभ्याम् (tantrībhyām) तन्त्रीभ्यः (tantrībhyaḥ)
Ablative तन्त्र्याः (tantryāḥ) तन्त्रीभ्याम् (tantrībhyām) तन्त्रीभ्यः (tantrībhyaḥ)
Genitive तन्त्र्याः (tantryāḥ) तन्त्र्योः (tantryoḥ) तन्त्रीणाम् (tantrīṇām)
Locative तन्त्र्याम् (tantryām) तन्त्र्योः (tantryoḥ) तन्त्रीषु (tantrīṣu)

Descendants