Definify.com

Definition 2024


छात्र

छात्र

Hindi

Noun

छात्र (chātra) m (Urdu spelling چھاتر)

  1. (male) student, pupil, disciple, scholar
  2. schoolboy

Declension

Declension of छात्र
singular plural
direct छात्र (chātra) छात्र (chātra)
oblique छात्र (chātra) छात्रों (chātrõ)
vocative छात्र (chātra) छात्रो (chātro)

Synonyms


Sanskrit

Noun

छात्र (chātra) m

  1. pupil, student
  2. schoolboy

Declension

Masculine a-stem declension of छात्र
Nom. sg. छात्रः (chātraḥ)
Gen. sg. छात्रस्य (chātrasya)
Singular Dual Plural
Nominative छात्रः (chātraḥ) छात्रौ (chātrau) छात्राः (chātrāḥ)
Vocative छात्र (chātra) छात्रौ (chātrau) छात्राः (chātrāḥ)
Accusative छात्रम् (chātram) छात्रौ (chātrau) छात्रान् (chātrān)
Instrumental छात्रेन (chātrena) छात्राभ्याम् (chātrābhyām) छात्रैः (chātraiḥ)
Dative छात्राय (chātrāya) छात्राभ्याम् (chātrābhyām) छात्रेभ्यः (chātrebhyaḥ)
Ablative छात्रात् (chātrāt) छात्राभ्याम् (chātrābhyām) छात्रेभ्यः (chātrebhyaḥ)
Genitive छात्रस्य (chātrasya) छात्रयोः (chātrayoḥ) छात्रानाम् (chātrānām)
Locative छात्रे (chātre) छात्रयोः (chātrayoḥ) छात्रेषु (chātreṣu)

Synonyms