Definify.com

Definition 2024


ग्रीष्म

ग्रीष्म

Hindi

Noun

ग्रीष्म (grīśm) m (Urdu spelling گریشم)

  1. summer, the hot season
    ग्रीष्म अवकाश दो महीने में आरम्भ करता है।
    Summer vacation starts in two months.

Synonyms

References


Sanskrit

Noun

ग्रीष्म (grīṣma) m

  1. summer, the hot season (from the middle of May to the middle of July)
  2. summer heat, heat

Declension

Masculine a-stem declension of ग्रीष्म
Nom. sg. ग्रीष्मः (grīṣmaḥ)
Gen. sg. ग्रीष्मस्य (grīṣmasya)
Singular Dual Plural
Nominative ग्रीष्मः (grīṣmaḥ) ग्रीष्मौ (grīṣmau) ग्रीष्माः (grīṣmāḥ)
Vocative ग्रीष्म (grīṣma) ग्रीष्मौ (grīṣmau) ग्रीष्माः (grīṣmāḥ)
Accusative ग्रीष्मम् (grīṣmam) ग्रीष्मौ (grīṣmau) ग्रीष्मान् (grīṣmān)
Instrumental ग्रीष्मेन (grīṣmena) ग्रीष्माभ्याम् (grīṣmābhyām) ग्रीष्मैः (grīṣmaiḥ)
Dative ग्रीष्माय (grīṣmāya) ग्रीष्माभ्याम् (grīṣmābhyām) ग्रीष्मेभ्यः (grīṣmebhyaḥ)
Ablative ग्रीष्मात् (grīṣmāt) ग्रीष्माभ्याम् (grīṣmābhyām) ग्रीष्मेभ्यः (grīṣmebhyaḥ)
Genitive ग्रीष्मस्य (grīṣmasya) ग्रीष्मयोः (grīṣmayoḥ) ग्रीष्मानाम् (grīṣmānām)
Locative ग्रीष्मे (grīṣme) ग्रीष्मयोः (grīṣmayoḥ) ग्रीष्मेषु (grīṣmeṣu)

Descendants