Definify.com

Definition 2024


गौड

गौड

Sanskrit

Adjective

गौड (gauḍa) (gauḍa)

  1. made of sugar or molasses (MBh., Suśr., Hcat., etc.)
  2. of or relating to the Gauḍa people (Vātsyāy., Kāvyād., Sarvad.)

Declension

Masculine a-stem declension of गौड
Nom. sg. गौडः (gauḍaḥ)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडः (gauḍaḥ) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Vocative गौड (gauḍa) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Accusative गौडम् (gauḍam) गौडौ (gauḍau) गौडान् (gauḍān)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडाय (gauḍāya) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)
Feminine ī-stem declension of गौड
Nom. sg. गौडी (gauḍī)
Gen. sg. गौड्याः (gauḍyāḥ)
Singular Dual Plural
Nominative गौडी (gauḍī) गौड्यौ (gauḍyau) गौड्यः (gauḍyaḥ)
Vocative गौडि (gauḍi) गौड्यौ (gauḍyau) गौड्यः (gauḍyaḥ)
Accusative गौडीम् (gauḍīm) गौड्यौ (gauḍyau) गौडीः (gauḍīḥ)
Instrumental गौड्या (gauḍyā) गौडीभ्याम् (gauḍībhyām) गौडीभिः (gauḍībhiḥ)
Dative गौड्यै (gauḍyai) गौडीभ्याम् (gauḍībhyām) गौडीभ्यः (gauḍībhyaḥ)
Ablative गौड्याः (gauḍyāḥ) गौडीभ्याम् (gauḍībhyām) गौडीभ्यः (gauḍībhyaḥ)
Genitive गौड्याः (gauḍyāḥ) गौड्योः (gauḍyoḥ) गौडीनाम् (gauḍīnām)
Locative गौड्याम् (gauḍyām) गौड्योः (gauḍyoḥ) गौडीषु (gauḍīṣu)
Neuter a-stem declension of गौड
Nom. sg. गौडम् (gauḍam)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Vocative गौड (gauḍa) गौडे (gauḍe) गौडानि (gauḍāni)
Accusative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडा (gauḍā) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)

Noun

गौड (gauḍa) m, n

  1. a region in Bengal (Rājat., Prab., Hit.)
  2. the capital of that region

Declension

Masculine a-stem declension of गौड
Nom. sg. गौडः (gauḍaḥ)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडः (gauḍaḥ) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Vocative गौड (gauḍa) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Accusative गौडम् (gauḍam) गौडौ (gauḍau) गौडान् (gauḍān)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडाय (gauḍāya) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)
Neuter a-stem declension of गौड
Nom. sg. गौडम् (gauḍam)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Vocative गौड (gauḍa) गौडे (gauḍe) गौडानि (gauḍāni)
Accusative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडा (gauḍā) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)

Noun

गौड (gauḍa) m

  1. the inhabitants of that region (Vātsyāy., Rājat., Śūdradh.)
  2. name of a prince of that region (Kathās.)
  3. name of a lexicographer

Declension

Masculine a-stem declension of गौड
Nom. sg. गौडः (gauḍaḥ)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडः (gauḍaḥ) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Vocative गौड (gauḍa) गौडौ (gauḍau) गौडाः (gauḍāḥ)
Accusative गौडम् (gauḍam) गौडौ (gauḍau) गौडान् (gauḍān)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडाय (gauḍāya) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)

Noun

गौड (gauḍa) n

  1. sweetmeats (R.)
  2. rum, an alcoholic beverage distilled from molasses (RTL., Mn., MBh., Gṛhyās.)
  3. (music) a particular modification of a melody

Declension

Neuter a-stem declension of गौड
Nom. sg. गौडम् (gauḍam)
Gen. sg. गौडस्य (gauḍasya)
Singular Dual Plural
Nominative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Vocative गौड (gauḍa) गौडे (gauḍe) गौडानि (gauḍāni)
Accusative गौडम् (gauḍam) गौडे (gauḍe) गौडानि (gauḍāni)
Instrumental गौडेन (gauḍena) गौडाभ्याम् (gauḍābhyām) गौडैः (gauḍaiḥ)
Dative गौडा (gauḍā) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Ablative गौडात् (gauḍāt) गौडाभ्याम् (gauḍābhyām) गौडेभ्यः (gauḍebhyaḥ)
Genitive गौडस्य (gauḍasya) गौडयोः (gauḍayoḥ) गौडानाम् (gauḍānām)
Locative गौडे (gauḍe) गौडयोः (gauḍayoḥ) गौडेषु (gauḍeṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0369