Definify.com

Definition 2024


कृष्ण

कृष्ण

See also: क्षण

Hindi

Adjective

कृष्ण (kŕṣṇ) (Urdu spelling کرشن)

  1. black
  2. somber

Synonyms

Proper noun

कृष्ण (kŕṣṇ) m (Urdu spelling کرشن)

  1. A male given name, equivalent to English Krishna
  2. a river in southern India

Sanskrit

Etymology

From Proto-Indo-European *kr̥snós (black). Cognates include Old Church Slavonic чрънъ (črŭnŭ, black) and Old Prussian kirsnan (black).

Adjective

कृष्ण (kṛṣṇá)

  1. black, dark, dark-blue
  2. wicked, evil

Declension

Masculine a-stem declension of कृष्ण
Nom. sg. कृष्णः (kṛṣṇaḥ)
Gen. sg. कृष्णस्य (kṛṣṇasya)
Singular Dual Plural
Nominative कृष्णः (kṛṣṇaḥ) कृष्णौ (kṛṣṇau) कृष्णाः (kṛṣṇāḥ)
Vocative कृष्ण (kṛṣṇa) कृष्णौ (kṛṣṇau) कृष्णाः (kṛṣṇāḥ)
Accusative कृष्णम् (kṛṣṇam) कृष्णौ (kṛṣṇau) कृष्णान् (kṛṣṇān)
Instrumental कृष्णेन (kṛṣṇena) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णैः (kṛṣṇaiḥ)
Dative कृष्णाय (kṛṣṇāya) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Ablative कृष्णात् (kṛṣṇāt) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Genitive कृष्णस्य (kṛṣṇasya) कृष्णयोः (kṛṣṇayoḥ) कृष्णानाम् (kṛṣṇānām)
Locative कृष्णे (kṛṣṇe) कृष्णयोः (kṛṣṇayoḥ) कृष्णेषु (kṛṣṇeṣu)
Feminine ā-stem declension of कृष्ण
Nom. sg. कृष्णा (kṛṣṇā)
Gen. sg. कृष्णायाः (kṛṣṇāyāḥ)
Singular Dual Plural
Nominative कृष्णा (kṛṣṇā) कृष्णे (kṛṣṇe) कृष्णाः (kṛṣṇāḥ)
Vocative कृष्णे (kṛṣṇe) कृष्णे (kṛṣṇe) कृष्णाः (kṛṣṇāḥ)
Accusative कृष्णाम् (kṛṣṇām) कृष्णे (kṛṣṇe) कृष्णाः (kṛṣṇāḥ)
Instrumental कृष्णया (kṛṣṇayā) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णाभिः (kṛṣṇābhiḥ)
Dative कृष्णायै (kṛṣṇāyai) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णाभ्यः (kṛṣṇābhyaḥ)
Ablative कृष्णायाः (kṛṣṇāyāḥ) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णाभ्यः (kṛṣṇābhyaḥ)
Genitive कृष्णायाः (kṛṣṇāyāḥ) कृष्णयोः (kṛṣṇayoḥ) कृष्णानाम् (kṛṣṇānām)
Locative कृष्णायाम् (kṛṣṇāyām) कृष्णयोः (kṛṣṇayoḥ) कृष्णासु (kṛṣṇāsu)
Neuter a-stem declension of कृष्ण
Nom. sg. कृष्णम् (kṛṣṇam)
Gen. sg. कृष्णस्य (kṛṣṇasya)
Singular Dual Plural
Nominative कृष्णम् (kṛṣṇam) कृष्णे (kṛṣṇe) कृष्णानि (kṛṣṇāni)
Vocative कृष्ण (kṛṣṇa) कृष्णे (kṛṣṇe) कृष्णानि (kṛṣṇāni)
Accusative कृष्णम् (kṛṣṇam) कृष्णे (kṛṣṇe) कृष्णानि (kṛṣṇāni)
Instrumental कृष्णेन (kṛṣṇena) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णैः (kṛṣṇaiḥ)
Dative कृष्णा (kṛṣṇā) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Ablative कृष्णात् (kṛṣṇāt) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Genitive कृष्णस्य (kṛṣṇasya) कृष्णयोः (kṛṣṇayoḥ) कृष्णानाम् (kṛṣṇānām)
Locative कृष्णे (kṛṣṇe) कृष्णयोः (kṛṣṇayoḥ) कृष्णेषु (kṛṣṇeṣu)

Antonyms

Noun

कृष्ण (kṛ́ṣṇa) m

  1. black (the colour) or dark-blue (which is often confounded with black by the Hindus)

Declension

Masculine a-stem declension of कृष्ण
Nom. sg. कृष्णः (kṛṣṇaḥ)
Gen. sg. कृष्णस्य (kṛṣṇasya)
Singular Dual Plural
Nominative कृष्णः (kṛṣṇaḥ) कृष्णौ (kṛṣṇau) कृष्णाः (kṛṣṇāḥ)
Vocative कृष्ण (kṛṣṇa) कृष्णौ (kṛṣṇau) कृष्णाः (kṛṣṇāḥ)
Accusative कृष्णम् (kṛṣṇam) कृष्णौ (kṛṣṇau) कृष्णान् (kṛṣṇān)
Instrumental कृष्णेन (kṛṣṇena) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णैः (kṛṣṇaiḥ)
Dative कृष्णाय (kṛṣṇāya) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Ablative कृष्णात् (kṛṣṇāt) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Genitive कृष्णस्य (kṛṣṇasya) कृष्णयोः (kṛṣṇayoḥ) कृष्णानाम् (kṛṣṇānām)
Locative कृष्णे (kṛṣṇe) कृष्णयोः (kṛṣṇayoḥ) कृष्णेषु (kṛṣṇeṣu)

Noun

कृष्ण (kṛṣṇá) m

  1. the dark half of the lunar month from full to new moon
  2. the fourth or कलियुग (kali-yuga)
  3. the antelope
  4. a kind of animal feeding on carrion
  5. the Indian cuckoo
  6. a crow
  7. Carissa carandas
  8. a kind of venomous insect
  9. a kind of perfume
  10. blackness, darkness
  11. the black part of the eye
  12. the black spots in the moon
  13. a kind of demon or spirit of darkness
  14. black pepper
  15. black Aquilaria (syn. Agallochum)
  16. iron
  17. lead
  18. antimony
  19. blue vitriol

Declension

Masculine a-stem declension of कृष्ण
Nom. sg. कृष्णः (kṛṣṇaḥ)
Gen. sg. कृष्णस्य (kṛṣṇasya)
Singular Dual Plural
Nominative कृष्णः (kṛṣṇaḥ) कृष्णौ (kṛṣṇau) कृष्णाः (kṛṣṇāḥ)
Vocative कृष्ण (kṛṣṇa) कृष्णौ (kṛṣṇau) कृष्णाः (kṛṣṇāḥ)
Accusative कृष्णम् (kṛṣṇam) कृष्णौ (kṛṣṇau) कृष्णान् (kṛṣṇān)
Instrumental कृष्णेन (kṛṣṇena) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णैः (kṛṣṇaiḥ)
Dative कृष्णाय (kṛṣṇāya) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Ablative कृष्णात् (kṛṣṇāt) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Genitive कृष्णस्य (kṛṣṇasya) कृष्णयोः (kṛṣṇayoḥ) कृष्णानाम् (kṛṣṇānām)
Locative कृष्णे (kṛṣṇe) कृष्णयोः (kṛṣṇayoḥ) कृष्णेषु (kṛṣṇeṣu)

Proper noun

कृष्ण (Kṛṣṇá)

  1. Krishna, name of a celebrated Avatar of the god Vishnu.

Declension

Masculine a-stem declension of कृष्ण
Nom. sg. कृष्णः (kṛṣṇaḥ)
Gen. sg. कृष्णस्य (kṛṣṇasya)
Singular Dual Plural
Nominative कृष्णः (kṛṣṇaḥ) कृष्णौ (kṛṣṇau) कृष्णाः (kṛṣṇāḥ)
Vocative कृष्ण (kṛṣṇa) कृष्णौ (kṛṣṇau) कृष्णाः (kṛṣṇāḥ)
Accusative कृष्णम् (kṛṣṇam) कृष्णौ (kṛṣṇau) कृष्णान् (kṛṣṇān)
Instrumental कृष्णेन (kṛṣṇena) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णैः (kṛṣṇaiḥ)
Dative कृष्णाय (kṛṣṇāya) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Ablative कृष्णात् (kṛṣṇāt) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Genitive कृष्णस्य (kṛṣṇasya) कृष्णयोः (kṛṣṇayoḥ) कृष्णानाम् (kṛṣṇānām)
Locative कृष्णे (kṛṣṇe) कृष्णयोः (kṛṣṇayoḥ) कृष्णेषु (kṛṣṇeṣu)