Definify.com

Definition 2024


कान्त

कान्त

Sanskrit

Adjective

कान्त (kānta)

  1. desired
  2. loved
  3. dear
  4. pleasing
  5. agreeable
  6. lovely
  7. beautiful

Noun

कान्त (kānta) m

  1. Any one beloved, lover, husband
  2. the Moon
  3. the spring
  4. iron
  5. stone
  6. charming wife
  7. the earth

Declension

Masculine a-stem declension of कान्त
Nom. sg. कान्तः (kāntaḥ)
Gen. sg. कान्तस्य (kāntasya)
Singular Dual Plural
Nominative कान्तः (kāntaḥ) कान्तौ (kāntau) कान्ताः (kāntāḥ)
Vocative कान्त (kānta) कान्तौ (kāntau) कान्ताः (kāntāḥ)
Accusative कान्तम् (kāntam) कान्तौ (kāntau) कान्तान् (kāntān)
Instrumental कान्तेन (kāntena) कान्ताभ्याम् (kāntābhyām) कान्तैः (kāntaiḥ)
Dative कान्ताय (kāntāya) कान्ताभ्याम् (kāntābhyām) कान्तेभ्यः (kāntebhyaḥ)
Ablative कान्तात् (kāntāt) कान्ताभ्याम् (kāntābhyām) कान्तेभ्यः (kāntebhyaḥ)
Genitive कान्तस्य (kāntasya) कान्तयोः (kāntayoḥ) कान्तानाम् (kāntānām)
Locative कान्ते (kānte) कान्तयोः (kāntayoḥ) कान्तेषु (kānteṣu)

References

  • Monier-Williams Sanskrit-English Dictionary, page 252