Definify.com

Definition 2024


कल्य

कल्य

Sanskrit

Adjective

कल्य (kalya)

  1. well, healthy, free from sickness
  2. hale, vigorous
  3. sound, perfect, strong
  4. clever, dexterous
  5. ready or prepared for (+ locative or infinitive)
  6. agreeable, auspicious (as speech)
  7. instructive, admonitory
  8. deaf and dumb (compare कल (kala) and कल्ल (kalla))

Declension

Masculine a-stem declension of कल्य
Nom. sg. कल्यः (kalyaḥ)
Gen. sg. कल्यस्य (kalyasya)
Singular Dual Plural
Nominative कल्यः (kalyaḥ) कल्यौ (kalyau) कल्याः (kalyāḥ)
Vocative कल्य (kalya) कल्यौ (kalyau) कल्याः (kalyāḥ)
Accusative कल्यम् (kalyam) कल्यौ (kalyau) कल्यान् (kalyān)
Instrumental कल्येन (kalyena) कल्याभ्याम् (kalyābhyām) कल्यैः (kalyaiḥ)
Dative कल्याय (kalyāya) कल्याभ्याम् (kalyābhyām) कल्येभ्यः (kalyebhyaḥ)
Ablative कल्यात् (kalyāt) कल्याभ्याम् (kalyābhyām) कल्येभ्यः (kalyebhyaḥ)
Genitive कल्यस्य (kalyasya) कल्ययोः (kalyayoḥ) कल्यानाम् (kalyānām)
Locative कल्ये (kalye) कल्ययोः (kalyayoḥ) कल्येषु (kalyeṣu)
Feminine ā-stem declension of कल्य
Nom. sg. कल्या (kalyā)
Gen. sg. कल्यायाः (kalyāyāḥ)
Singular Dual Plural
Nominative कल्या (kalyā) कल्ये (kalye) कल्याः (kalyāḥ)
Vocative कल्ये (kalye) कल्ये (kalye) कल्याः (kalyāḥ)
Accusative कल्याम् (kalyām) कल्ये (kalye) कल्याः (kalyāḥ)
Instrumental कल्यया (kalyayā) कल्याभ्याम् (kalyābhyām) कल्याभिः (kalyābhiḥ)
Dative कल्यायै (kalyāyai) कल्याभ्याम् (kalyābhyām) कल्याभ्यः (kalyābhyaḥ)
Ablative कल्यायाः (kalyāyāḥ) कल्याभ्याम् (kalyābhyām) कल्याभ्यः (kalyābhyaḥ)
Genitive कल्यायाः (kalyāyāḥ) कल्ययोः (kalyayoḥ) कल्यानाम् (kalyānām)
Locative कल्यायाम् (kalyāyām) कल्ययोः (kalyayoḥ) कल्यासु (kalyāsu)
Neuter a-stem declension of कल्य
Nom. sg. कल्यम् (kalyam)
Gen. sg. कल्यस्य (kalyasya)
Singular Dual Plural
Nominative कल्यम् (kalyam) कल्ये (kalye) कल्यानि (kalyāni)
Vocative कल्य (kalya) कल्ये (kalye) कल्यानि (kalyāni)
Accusative कल्यम् (kalyam) कल्ये (kalye) कल्यानि (kalyāni)
Instrumental कल्येन (kalyena) कल्याभ्याम् (kalyābhyām) कल्यैः (kalyaiḥ)
Dative कल्या (kalyā) कल्याभ्याम् (kalyābhyām) कल्येभ्यः (kalyebhyaḥ)
Ablative कल्यात् (kalyāt) कल्याभ्याम् (kalyābhyām) कल्येभ्यः (kalyebhyaḥ)
Genitive कल्यस्य (kalyasya) कल्ययोः (kalyayoḥ) कल्यानाम् (kalyānām)
Locative कल्ये (kalye) कल्ययोः (kalyayoḥ) कल्येषु (kalyeṣu)

Noun

कल्य (kalya) n

  1. health
  2. dawn, morning
  3. yesterday
  4. spirituous liquor
  5. good wishes, good tidings
  6. Emblic Myrobalan

Declension

Neuter a-stem declension of कल्य
Nom. sg. कल्यम् (kalyam)
Gen. sg. कल्यस्य (kalyasya)
Singular Dual Plural
Nominative कल्यम् (kalyam) कल्ये (kalye) कल्यानि (kalyāni)
Vocative कल्य (kalya) कल्ये (kalye) कल्यानि (kalyāni)
Accusative कल्यम् (kalyam) कल्ये (kalye) कल्यानि (kalyāni)
Instrumental कल्येन (kalyena) कल्याभ्याम् (kalyābhyām) कल्यैः (kalyaiḥ)
Dative कल्या (kalyā) कल्याभ्याम् (kalyābhyām) कल्येभ्यः (kalyebhyaḥ)
Ablative कल्यात् (kalyāt) कल्याभ्याम् (kalyābhyām) कल्येभ्यः (kalyebhyaḥ)
Genitive कल्यस्य (kalyasya) कल्ययोः (kalyayoḥ) कल्यानाम् (kalyānām)
Locative कल्ये (kalye) कल्ययोः (kalyayoḥ) कल्येषु (kalyeṣu)