Definify.com

Definition 2024


ऋण

ऋण

Hindi

Noun

ऋण (ŕṇ) m

  1. (finance) debt, loss

Sanskrit

Adjective

ऋण (ṛṇá)

  1. going, flying, fugitive
  2. guilty, having gone against or transgressed

Declension

Masculine a-stem declension of ऋण
Nom. sg. ऋणः (ṛṇaḥ)
Gen. sg. ऋणस्य (ṛṇasya)
Singular Dual Plural
Nominative ऋणः (ṛṇaḥ) ऋणौ (ṛṇau) ऋणाः (ṛṇāḥ)
Vocative ऋण (ṛṇa) ऋणौ (ṛṇau) ऋणाः (ṛṇāḥ)
Accusative ऋणम् (ṛṇam) ऋणौ (ṛṇau) ऋणान् (ṛṇān)
Instrumental ऋणेन (ṛṇena) ऋणाभ्याम् (ṛṇābhyām) ऋणैः (ṛṇaiḥ)
Dative ऋणाय (ṛṇāya) ऋणाभ्याम् (ṛṇābhyām) ऋणेभ्यः (ṛṇebhyaḥ)
Ablative ऋणात् (ṛṇāt) ऋणाभ्याम् (ṛṇābhyām) ऋणेभ्यः (ṛṇebhyaḥ)
Genitive ऋणस्य (ṛṇasya) ऋणयोः (ṛṇayoḥ) ऋणानाम् (ṛṇānām)
Locative ऋणे (ṛṇe) ऋणयोः (ṛṇayoḥ) ऋणेषु (ṛṇeṣu)
Feminine ā-stem declension of ऋण
Nom. sg. ऋणा (ṛṇā)
Gen. sg. ऋणायाः (ṛṇāyāḥ)
Singular Dual Plural
Nominative ऋणा (ṛṇā) ऋणे (ṛṇe) ऋणाः (ṛṇāḥ)
Vocative ऋणे (ṛṇe) ऋणे (ṛṇe) ऋणाः (ṛṇāḥ)
Accusative ऋणाम् (ṛṇām) ऋणे (ṛṇe) ऋणाः (ṛṇāḥ)
Instrumental ऋणया (ṛṇayā) ऋणाभ्याम् (ṛṇābhyām) ऋणाभिः (ṛṇābhiḥ)
Dative ऋणायै (ṛṇāyai) ऋणाभ्याम् (ṛṇābhyām) ऋणाभ्यः (ṛṇābhyaḥ)
Ablative ऋणायाः (ṛṇāyāḥ) ऋणाभ्याम् (ṛṇābhyām) ऋणाभ्यः (ṛṇābhyaḥ)
Genitive ऋणायाः (ṛṇāyāḥ) ऋणयोः (ṛṇayoḥ) ऋणानाम् (ṛṇānām)
Locative ऋणायाम् (ṛṇāyām) ऋणयोः (ṛṇayoḥ) ऋणासु (ṛṇāsu)
Neuter a-stem declension of ऋण
Nom. sg. ऋणम् (ṛṇam)
Gen. sg. ऋणस्य (ṛṇasya)
Singular Dual Plural
Nominative ऋणम् (ṛṇam) ऋणे (ṛṇe) ऋणानि (ṛṇāni)
Vocative ऋण (ṛṇa) ऋणे (ṛṇe) ऋणानि (ṛṇāni)
Accusative ऋणम् (ṛṇam) ऋणे (ṛṇe) ऋणानि (ṛṇāni)
Instrumental ऋणेन (ṛṇena) ऋणाभ्याम् (ṛṇābhyām) ऋणैः (ṛṇaiḥ)
Dative ऋणा (ṛṇā) ऋणाभ्याम् (ṛṇābhyām) ऋणेभ्यः (ṛṇebhyaḥ)
Ablative ऋणात् (ṛṇāt) ऋणाभ्याम् (ṛṇābhyām) ऋणेभ्यः (ṛṇebhyaḥ)
Genitive ऋणस्य (ṛṇasya) ऋणयोः (ṛṇayoḥ) ऋणानाम् (ṛṇānām)
Locative ऋणे (ṛṇe) ऋणयोः (ṛṇayoḥ) ऋणेषु (ṛṇeṣu)

Noun

ऋण (ṛṇá) n

  1. anything wanted or missed
  2. anything due, obligation, duty, debt
  3. the obligations of a Brahman
  4. a debt of money, money owed (MBh., Mn., Yājñ.)
  5. guilt
  6. (mathematics) a negative quality, minus
  7. water (L.)
  8. fort, stronghold (L.)

Declension

Neuter a-stem declension of ऋण
Nom. sg. ऋणम् (ṛṇam)
Gen. sg. ऋणस्य (ṛṇasya)
Singular Dual Plural
Nominative ऋणम् (ṛṇam) ऋणे (ṛṇe) ऋणानि (ṛṇāni)
Vocative ऋण (ṛṇa) ऋणे (ṛṇe) ऋणानि (ṛṇāni)
Accusative ऋणम् (ṛṇam) ऋणे (ṛṇe) ऋणानि (ṛṇāni)
Instrumental ऋणेन (ṛṇena) ऋणाभ्याम् (ṛṇābhyām) ऋणैः (ṛṇaiḥ)
Dative ऋणा (ṛṇā) ऋणाभ्याम् (ṛṇābhyām) ऋणेभ्यः (ṛṇebhyaḥ)
Ablative ऋणात् (ṛṇāt) ऋणाभ्याम् (ṛṇābhyām) ऋणेभ्यः (ṛṇebhyaḥ)
Genitive ऋणस्य (ṛṇasya) ऋणयोः (ṛṇayoḥ) ऋणानाम् (ṛṇānām)
Locative ऋणे (ṛṇe) ऋणयोः (ṛṇayoḥ) ऋणेषु (ṛṇeṣu)