Definify.com

Definition 2024


ऊर्ध्व

ऊर्ध्व

Sanskrit

Adjective

ऊर्ध्व (ūrdhvá)

  1. rising or tending upwards, raised, elevated, erected, erect, upright, high, above
    • RV 1.36.13
      ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता |
      ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ||
      ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā |
      ūrdhvovājasya sanitā yadañjibhirvāghadbhirvihvayāmahe ||
      Stand up erect to lend us aid, stand up like Savitar the God:
      Erect as strength-bestower we call aloud, with unguents and with priests, on thee.

Declension

Masculine a-stem declension of ऊर्ध्व
Nom. sg. ऊर्ध्वः (ūrdhvaḥ)
Gen. sg. ऊर्ध्वस्य (ūrdhvasya)
Singular Dual Plural
Nominative ऊर्ध्वः (ūrdhvaḥ) ऊर्ध्वौ (ūrdhvau) ऊर्ध्वाः (ūrdhvāḥ)
Vocative ऊर्ध्व (ūrdhva) ऊर्ध्वौ (ūrdhvau) ऊर्ध्वाः (ūrdhvāḥ)
Accusative ऊर्ध्वम् (ūrdhvam) ऊर्ध्वौ (ūrdhvau) ऊर्ध्वान् (ūrdhvān)
Instrumental ऊर्ध्वेन (ūrdhvena) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वैः (ūrdhvaiḥ)
Dative ऊर्ध्वाय (ūrdhvāya) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
Ablative ऊर्ध्वात् (ūrdhvāt) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
Genitive ऊर्ध्वस्य (ūrdhvasya) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वानाम् (ūrdhvānām)
Locative ऊर्ध्वे (ūrdhve) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वेषु (ūrdhveṣu)
Feminine ā-stem declension of ऊर्ध्व
Nom. sg. ऊर्ध्वा (ūrdhvā)
Gen. sg. ऊर्ध्वायाः (ūrdhvāyāḥ)
Singular Dual Plural
Nominative ऊर्ध्वा (ūrdhvā) ऊर्ध्वे (ūrdhve) ऊर्ध्वाः (ūrdhvāḥ)
Vocative ऊर्ध्वे (ūrdhve) ऊर्ध्वे (ūrdhve) ऊर्ध्वाः (ūrdhvāḥ)
Accusative ऊर्ध्वाम् (ūrdhvām) ऊर्ध्वे (ūrdhve) ऊर्ध्वाः (ūrdhvāḥ)
Instrumental ऊर्ध्वया (ūrdhvayā) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वाभिः (ūrdhvābhiḥ)
Dative ऊर्ध्वायै (ūrdhvāyai) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वाभ्यः (ūrdhvābhyaḥ)
Ablative ऊर्ध्वायाः (ūrdhvāyāḥ) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वाभ्यः (ūrdhvābhyaḥ)
Genitive ऊर्ध्वायाः (ūrdhvāyāḥ) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वानाम् (ūrdhvānām)
Locative ऊर्ध्वायाम् (ūrdhvāyām) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वासु (ūrdhvāsu)
Neuter a-stem declension of ऊर्ध्व
Nom. sg. ऊर्ध्वम् (ūrdhvam)
Gen. sg. ऊर्ध्वस्य (ūrdhvasya)
Singular Dual Plural
Nominative ऊर्ध्वम् (ūrdhvam) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
Vocative ऊर्ध्व (ūrdhva) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
Accusative ऊर्ध्वम् (ūrdhvam) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
Instrumental ऊर्ध्वेन (ūrdhvena) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वैः (ūrdhvaiḥ)
Dative ऊर्ध्वा (ūrdhvā) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
Ablative ऊर्ध्वात् (ūrdhvāt) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
Genitive ऊर्ध्वस्य (ūrdhvasya) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वानाम् (ūrdhvānām)
Locative ऊर्ध्वे (ūrdhve) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वेषु (ūrdhveṣu)

Usage notes

In Classical Sanskrit occurring chiefly in compounds.

Noun

ऊर्ध्व (ūrdhvá) n

  1. height, elevation
  2. anything placed above or higher (+ ablative)
    ऊर्ध्वं (ūrdhvaṃ)-गच्छति (√gam)to go upwards or into heaven, die

Declension

Neuter a-stem declension of ऊर्ध्व
Nom. sg. ऊर्ध्वम् (ūrdhvam)
Gen. sg. ऊर्ध्वस्य (ūrdhvasya)
Singular Dual Plural
Nominative ऊर्ध्वम् (ūrdhvam) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
Vocative ऊर्ध्व (ūrdhva) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
Accusative ऊर्ध्वम् (ūrdhvam) ऊर्ध्वे (ūrdhve) ऊर्ध्वानि (ūrdhvāni)
Instrumental ऊर्ध्वेन (ūrdhvena) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वैः (ūrdhvaiḥ)
Dative ऊर्ध्वा (ūrdhvā) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
Ablative ऊर्ध्वात् (ūrdhvāt) ऊर्ध्वाभ्याम् (ūrdhvābhyām) ऊर्ध्वेभ्यः (ūrdhvebhyaḥ)
Genitive ऊर्ध्वस्य (ūrdhvasya) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वानाम् (ūrdhvānām)
Locative ऊर्ध्वे (ūrdhve) ऊर्ध्वयोः (ūrdhvayoḥ) ऊर्ध्वेषु (ūrdhveṣu)

Preposition

ऊर्ध्व (ūrdhvá)

  1. in the sequel, in the later part (e.g. of a book or manuscript; because in Sanskrit manuscripts the later leaves stand above), subsequent, after (with ablative)
    अत ऊर्ध्वम् (ata ūrdhvam), or इत ऊर्ध्वम् (ita ūrdhvam)hence forward, from that time forward, after that passage, hereafter
    ऊर्ध्वं संवत्सरात् (ūrdhvaṃ saṃvatsarāt)after a year
    ऊर्ध्वं देहात् (ūrdhvaṃ dehāt), — after life, after death
  2. after, after the death of (+ ablative)
    ऊर्ध्वं पितुः (ūrdhvaṃ pituḥ) — after the father's death
  3. in a high tone, aloud