Definify.com

Definition 2024


आशु

आशु

See also: आशा

Sanskrit

Adjective

आशु (āśú)

  1. fast, quick, going quickly

Declension

Masculine u-stem declension of आशु
Nom. sg. आशुः (āśuḥ)
Gen. sg. आशोः (āśoḥ)
Singular Dual Plural
Nominative आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
Vocative आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
Accusative आशुम् (āśum) आशू (āśū) आशून् (āśūn)
Instrumental आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
Dative आशवे (āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Ablative आशोः (āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Genitive आशोः (āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
Locative आशौ (āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)
Feminine u-stem declension of आशु
Nom. sg. आशुः (āśuḥ)
Gen. sg. आशधेन्वाः / आशोः (āśadhenvāḥ / āśoḥ)
Singular Dual Plural
Nominative आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
Vocative आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
Accusative आशुम् (āśum) आशू (āśū) आशूः (āśūḥ)
Instrumental आश्वा (āśvā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
Dative आश्वै / आशवे (āśvai / āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Ablative आशधेन्वाः / आशोः (āśadhenvāḥ / āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Genitive आशधेन्वाः / आशोः (āśadhenvāḥ / āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
Locative आश्वाम् / आशौ (āśvām / āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)
Neuter u-stem declension of आशु
Nom. sg. आशु (āśu)
Gen. sg. आशुनः (āśunaḥ)
Singular Dual Plural
Nominative आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
Vocative आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
Accusative आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
Instrumental आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
Dative आशुने (āśune) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Ablative आशुनः (āśunaḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Genitive आशुनः (āśunaḥ) आशुनोः (āśunoḥ) आशूनाम् (āśūnām)
Locative आशुनि (āśuni) आशुनोः (āśunoḥ) आशुषु (āśuṣu)

Descendants

Adverb

आशु (āśu)

  1. quickly, quick, immediately

Noun

आशु (āśu) m

  1. (Vedic) the quick one, a horse

Declension

Masculine u-stem declension of आशु
Nom. sg. आशुः (āśuḥ)
Gen. sg. आशोः (āśoḥ)
Singular Dual Plural
Nominative आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
Vocative आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
Accusative आशुम् (āśum) आशू (āśū) आशून् (āśūn)
Instrumental आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
Dative आशवे (āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Ablative आशोः (āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Genitive आशोः (āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
Locative आशौ (āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)

Noun

आशु (āśu) n, m

  1. rice ripening quickly in the rainy season

Declension

Masculine u-stem declension of आशु
Nom. sg. आशुः (āśuḥ)
Gen. sg. आशोः (āśoḥ)
Singular Dual Plural
Nominative आशुः (āśuḥ) आशू (āśū) आशवः (āśavaḥ)
Vocative आशो (āśo) आशू (āśū) आशवः (āśavaḥ)
Accusative आशुम् (āśum) आशू (āśū) आशून् (āśūn)
Instrumental आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
Dative आशवे (āśave) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Ablative आशोः (āśoḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Genitive आशोः (āśoḥ) आश्वोः (āśvoḥ) आशूनाम् (āśūnām)
Locative आशौ (āśau) आश्वोः (āśvoḥ) आशुषु (āśuṣu)
Neuter u-stem declension of आशु
Nom. sg. आशु (āśu)
Gen. sg. आशुनः (āśunaḥ)
Singular Dual Plural
Nominative आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
Vocative आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
Accusative आशु (āśu) आशुनी (āśunī) आशूनि (āśūni)
Instrumental आशुना (āśunā) आशुभ्याम् (āśubhyām) आशुभिः (āśubhiḥ)
Dative आशुने (āśune) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Ablative आशुनः (āśunaḥ) आशुभ्याम् (āśubhyām) आशुभ्यः (āśubhyaḥ)
Genitive आशुनः (āśunaḥ) आशुनोः (āśunoḥ) आशूनाम् (āśūnām)
Locative आशुनि (āśuni) आशुनोः (āśunoḥ) आशुषु (āśuṣu)