Definify.com

Definition 2024


आलय

आलय

Hindi

Noun

आलय (ālay) m (Urdu spelling آلی)

  1. place, home
    कार्यालयkaryā-lay ― place of work

Sanskrit

Noun

आलय (ā-laya) n, m

  1. house, dwelling
    हिमालय (himā-laya)abode of snow
  2. receptacle, asylum

Declension

Masculine a-stem declension of आलय
Nom. sg. आलयः (ālayaḥ)
Gen. sg. आलयस्य (ālayasya)
Singular Dual Plural
Nominative आलयः (ālayaḥ) आलयौ (ālayau) आलयाः (ālayāḥ)
Vocative आलय (ālaya) आलयौ (ālayau) आलयाः (ālayāḥ)
Accusative आलयम् (ālayam) आलयौ (ālayau) आलयान् (ālayān)
Instrumental आलयेन (ālayena) आलयाभ्याम् (ālayābhyām) आलयैः (ālayaiḥ)
Dative आलयाय (ālayāya) आलयाभ्याम् (ālayābhyām) आलयेभ्यः (ālayebhyaḥ)
Ablative आलयात् (ālayāt) आलयाभ्याम् (ālayābhyām) आलयेभ्यः (ālayebhyaḥ)
Genitive आलयस्य (ālayasya) आलययोः (ālayayoḥ) आलयानाम् (ālayānām)
Locative आलये (ālaye) आलययोः (ālayayoḥ) आलयेषु (ālayeṣu)
Neuter a-stem declension of आलय
Nom. sg. आलयम् (ālayam)
Gen. sg. आलयस्य (ālayasya)
Singular Dual Plural
Nominative आलयम् (ālayam) आलये (ālaye) आलयानि (ālayāni)
Vocative आलय (ālaya) आलये (ālaye) आलयानि (ālayāni)
Accusative आलयम् (ālayam) आलये (ālaye) आलयानि (ālayāni)
Instrumental आलयेन (ālayena) आलयाभ्याम् (ālayābhyām) आलयैः (ālayaiḥ)
Dative आलया (ālayā) आलयाभ्याम् (ālayābhyām) आलयेभ्यः (ālayebhyaḥ)
Ablative आलयात् (ālayāt) आलयाभ्याम् (ālayābhyām) आलयेभ्यः (ālayebhyaḥ)
Genitive आलयस्य (ālayasya) आलययोः (ālayayoḥ) आलयानाम् (ālayānām)
Locative आलये (ālaye) आलययोः (ālayayoḥ) आलयेषु (ālayeṣu)

Descendants

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0153