Definify.com

Definition 2024


अविद्या

अविद्या

Sanskrit

Noun

अविद्या (avidyā) f

  1. ignorance, particularly in spiritual or religious matters
  2. (Vedanta) illusion, māyā (Buddh.)

Declension

Feminine ā-stem declension of अविद्या
Nom. sg. अविद्या (avidyā)
Gen. sg. अविद्यायाः (avidyāyāḥ)
Singular Dual Plural
Nominative अविद्या (avidyā) अविद्ये (avidye) अविद्याः (avidyāḥ)
Vocative अविद्ये (avidye) अविद्ये (avidye) अविद्याः (avidyāḥ)
Accusative अविद्याम् (avidyām) अविद्ये (avidye) अविद्याः (avidyāḥ)
Instrumental अविद्यया (avidyayā) अविद्याभ्याम् (avidyābhyām) अविद्याभिः (avidyābhiḥ)
Dative अविद्यायै (avidyāyai) अविद्याभ्याम् (avidyābhyām) अविद्याभ्यः (avidyābhyaḥ)
Ablative अविद्यायाः (avidyāyāḥ) अविद्याभ्याम् (avidyābhyām) अविद्याभ्यः (avidyābhyaḥ)
Genitive अविद्यायाः (avidyāyāḥ) अविद्ययोः (avidyayoḥ) अविद्यानाम् (avidyānām)
Locative अविद्यायाम् (avidyāyām) अविद्ययोः (avidyayoḥ) अविद्यासु (avidyāsu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0108