Definify.com

Definition 2024


अङ्गुष्ठ

अङ्गुष्ठ

Sanskrit

Noun

अङ्गुष्ठ (aṅguṣṭha) m

  1. thumb
  2. (anatomy) big toe, hallux

Declension

Masculine a-stem declension of अङ्गुष्ठ
Nom. sg. अङ्गुष्ठः (aṅguṣṭhaḥ)
Gen. sg. अङ्गुष्ठस्य (aṅguṣṭhasya)
Singular Dual Plural
Nominative अङ्गुष्ठः (aṅguṣṭhaḥ) अङ्गुष्ठौ (aṅguṣṭhau) अङ्गुष्ठाः (aṅguṣṭhāḥ)
Vocative अङ्गुष्ठ (aṅguṣṭha) अङ्गुष्ठौ (aṅguṣṭhau) अङ्गुष्ठाः (aṅguṣṭhāḥ)
Accusative अङ्गुष्ठम् (aṅguṣṭham) अङ्गुष्ठौ (aṅguṣṭhau) अङ्गुष्ठान् (aṅguṣṭhān)
Instrumental अङ्गुष्ठेन (aṅguṣṭhena) अङ्गुष्ठाभ्याम् (aṅguṣṭhābhyām) अङ्गुष्ठैः (aṅguṣṭhaiḥ)
Dative अङ्गुष्ठाय (aṅguṣṭhāya) अङ्गुष्ठाभ्याम् (aṅguṣṭhābhyām) अङ्गुष्ठेभ्यः (aṅguṣṭhebhyaḥ)
Ablative अङ्गुष्ठात् (aṅguṣṭhāt) अङ्गुष्ठाभ्याम् (aṅguṣṭhābhyām) अङ्गुष्ठेभ्यः (aṅguṣṭhebhyaḥ)
Genitive अङ्गुष्ठस्य (aṅguṣṭhasya) अङ्गुष्ठयोः (aṅguṣṭhayoḥ) अङ्गुष्ठानाम् (aṅguṣṭhānām)
Locative अङ्गुष्ठे (aṅguṣṭhe) अङ्गुष्ठयोः (aṅguṣṭhayoḥ) अङ्गुष्ठेषु (aṅguṣṭheṣu)

Descendants

See also