Definify.com

Definition 2024


अङ्गुरि

अङ्गुरि

Sanskrit

Alternative forms

Noun

अङ्गुरि (aṅgúri) f

  1. finger
  2. toe

Compounds

  • अनङ्गुरि (anaṅguri) (an-aṅgurí)
  • पञ्चाङ्गुरि (pañcāṅguri) (pañcā*ṅguri)
  • स्वङ्गुरि (svaṅguri) (sv-aṅgurí)

Declension

Feminine i-stem declension of अङ्गुरि
Nom. sg. अङ्गुरिः (aṅguriḥ)
Gen. sg. अङ्गुर्याः / अङ्गुरेः (aṅguryāḥ / aṅgureḥ)
Singular Dual Plural
Nominative अङ्गुरिः (aṅguriḥ) अङ्गुरी (aṅgurī) अङ्गुरयः (aṅgurayaḥ)
Vocative अङ्गुरे (aṅgure) अङ्गुरी (aṅgurī) अङ्गुरयः (aṅgurayaḥ)
Accusative अङ्गुरिम् (aṅgurim) अङ्गुरी (aṅgurī) अङ्गुरीः (aṅgurīḥ)
Instrumental अङ्गुर्या (aṅguryā) अङ्गुरिभ्याम् (aṅguribhyām) अङ्गुरिभिः (aṅguribhiḥ)
Dative अङ्गुर्यै / अङ्गुरये (aṅguryai / aṅguraye) अङ्गुरिभ्याम् (aṅguribhyām) अङ्गुरिभ्यः (aṅguribhyaḥ)
Ablative अङ्गुर्याः / अङ्गुरेः (aṅguryāḥ / aṅgureḥ) अङ्गुरिभ्याम् (aṅguribhyām) अङ्गुरिभ्यः (aṅguribhyaḥ)
Genitive अङ्गुर्याः / अङ्गुरेः (aṅguryāḥ / aṅgureḥ) अङ्गुर्योः (aṅguryoḥ) अङ्गुरीणाम् (aṅgurīṇām)
Locative अङ्गुर्याम् / अङ्गुरौ (aṅguryām / aṅgurau) अङ्गुर्योः (aṅguryoḥ) अङ्गुरिषु (aṅguriṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0008