Definify.com

Definition 2024


अग

अग

See also: अंग

Sanskrit

Adjective

अग (aga)

  1. unable to walk

Noun

अग (aga) m

  1. snake
  2. the sun
  3. water-jar
  4. mountain
  5. tree
  6. the number seven

Declension

Masculine a-stem declension of अग
Nom. sg. अगः (agaḥ)
Gen. sg. अगस्य (agasya)
Singular Dual Plural
Nominative अगः (agaḥ) अगौ (agau) अगाः (agāḥ)
Vocative अग (aga) अगौ (agau) अगाः (agāḥ)
Accusative अगम् (agam) अगौ (agau) अगान् (agān)
Instrumental अगेन (agena) अगाभ्याम् (agābhyām) अगैः (agaiḥ)
Dative अगाय (agāya) अगाभ्याम् (agābhyām) अगेभ्यः (agebhyaḥ)
Ablative अगात् (agāt) अगाभ्याम् (agābhyām) अगेभ्यः (agebhyaḥ)
Genitive अगस्य (agasya) अगयोः (agayoḥ) अगानाम् (agānām)
Locative अगे (age) अगयोः (agayoḥ) अगेषु (ageṣu)