Definify.com

Definition 2024


हिम

हिम

See also: ह्म, हम, and हामी

Hindi

Noun

हिम (him) m (Urdu spelling ہم)

  1. snow, ice, frost
    अगला हिम युग कब आएगा इसका सटीक आकलन फिलहाल नहीं किया जा सका है।
    Currently, we cannot accurately estimate when the next ice age will arrive.

Derived terms

  • हिमाचल (him-añcal, land of snow-clad mountains)
  • हिमाद्रि (him-adri, snow peak)
  • हिमालय (him-alay, abode of snow)
  • हिमानी (him-ani, fjord)
  • हिमांक (him-ank, freezing point)
  • हिमांशु (him-anśu, moon)
  • हिमकंदुक (him-kanduk, snowball)
  • हिमनदी (him-nadī, glacier, ice-river)
  • हिमपात (him-pāt, snowfall)
  • हिममानव (him-mānav, snowman)
  • हिमशिखर (him-śikhar, ice-cap)
  • हिमलंब (him-lamb, icicle)
  • हिमशैल (him-śail, iceberg)
  • हिमतेंदुआ (him-tenduā, snow leopard)
  • हिमवंत (him-vant, snow-like, bright)
  • हिमेश (him-īś, lord of snow)

Synonyms

References

  • हिम in Chaturvedi, Mahendra and Bhola Nath Tiwari (1970), A practical Hindi-English dictionary (Delhi: National Publishing House)

Sanskrit

Etymology

From Proto-Indo-Iranian *jʰim-, from Proto-Indo-European *ǵʰim-, *ǵʰyem-. Cognate with Avestan 𐬰𐬌𐬌𐬃 (zyå), Latin hiems, Ancient Greek χεῖμα (kheîma), Hittite 𒄀𒈠𒀭 (giman), Proto-Slavic *zima, Lithuanian žiema.

Adjective

हिम (himá)

  1. cold, cool

Declension

Masculine a-stem declension of हिम
Nom. sg. हिमः (himaḥ)
Gen. sg. हिमस्य (himasya)
Singular Dual Plural
Nominative हिमः (himaḥ) हिमौ (himau) हिमाः (himāḥ)
Vocative हिम (hima) हिमौ (himau) हिमाः (himāḥ)
Accusative हिमम् (himam) हिमौ (himau) हिमान् (himān)
Instrumental हिमेन (himena) हिमाभ्याम् (himābhyām) हिमैः (himaiḥ)
Dative हिमाय (himāya) हिमाभ्याम् (himābhyām) हिमेभ्यः (himebhyaḥ)
Ablative हिमात् (himāt) हिमाभ्याम् (himābhyām) हिमेभ्यः (himebhyaḥ)
Genitive हिमस्य (himasya) हिमयोः (himayoḥ) हिमानाम् (himānām)
Locative हिमे (hime) हिमयोः (himayoḥ) हिमेषु (himeṣu)
Feminine ā-stem declension of हिम
Nom. sg. हिमा (himā)
Gen. sg. हिमायाः (himāyāḥ)
Singular Dual Plural
Nominative हिमा (himā) हिमे (hime) हिमाः (himāḥ)
Vocative हिमे (hime) हिमे (hime) हिमाः (himāḥ)
Accusative हिमाम् (himām) हिमे (hime) हिमाः (himāḥ)
Instrumental हिमया (himayā) हिमाभ्याम् (himābhyām) हिमाभिः (himābhiḥ)
Dative हिमायै (himāyai) हिमाभ्याम् (himābhyām) हिमाभ्यः (himābhyaḥ)
Ablative हिमायाः (himāyāḥ) हिमाभ्याम् (himābhyām) हिमाभ्यः (himābhyaḥ)
Genitive हिमायाः (himāyāḥ) हिमयोः (himayoḥ) हिमानाम् (himānām)
Locative हिमायाम् (himāyām) हिमयोः (himayoḥ) हिमासु (himāsu)
Neuter a-stem declension of हिम
Nom. sg. हिमम् (himam)
Gen. sg. हिमस्य (himasya)
Singular Dual Plural
Nominative हिमम् (himam) हिमे (hime) हिमानि (himāni)
Vocative हिम (hima) हिमे (hime) हिमानि (himāni)
Accusative हिमम् (himam) हिमे (hime) हिमानि (himāni)
Instrumental हिमेन (himena) हिमाभ्याम् (himābhyām) हिमैः (himaiḥ)
Dative हिमा (himā) हिमाभ्याम् (himābhyām) हिमेभ्यः (himebhyaḥ)
Ablative हिमात् (himāt) हिमाभ्याम् (himābhyām) हिमेभ्यः (himebhyaḥ)
Genitive हिमस्य (himasya) हिमयोः (himayoḥ) हिमानाम् (himānām)
Locative हिमे (hime) हिमयोः (himayoḥ) हिमेषु (himeṣu)

Noun

हिम (himá) m

  1. cold, frost
  2. the cold season, winter
  3. the sandal tree
  4. the moon
  5. camphor

Declension

Masculine a-stem declension of हिम
Nom. sg. हिमः (himaḥ)
Gen. sg. हिमस्य (himasya)
Singular Dual Plural
Nominative हिमः (himaḥ) हिमौ (himau) हिमाः (himāḥ)
Vocative हिम (hima) हिमौ (himau) हिमाः (himāḥ)
Accusative हिमम् (himam) हिमौ (himau) हिमान् (himān)
Instrumental हिमेन (himena) हिमाभ्याम् (himābhyām) हिमैः (himaiḥ)
Dative हिमाय (himāya) हिमाभ्याम् (himābhyām) हिमेभ्यः (himebhyaḥ)
Ablative हिमात् (himāt) हिमाभ्याम् (himābhyām) हिमेभ्यः (himebhyaḥ)
Genitive हिमस्य (himasya) हिमयोः (himayoḥ) हिमानाम् (himānām)
Locative हिमे (hime) हिमयोः (himayoḥ) हिमेषु (himeṣu)

Noun

हिम (himá) n

  1. frost, hoarfrost, snow (rarely "ice")
  2. sandalwood (of cooling properties)
  3. the wood of Prunus cerasoides
  4. tin
  5. a pearl
  6. fresh butter
  7. a lotus

Declension

Neuter a-stem declension of हिम
Nom. sg. हिमम् (himam)
Gen. sg. हिमस्य (himasya)
Singular Dual Plural
Nominative हिमम् (himam) हिमे (hime) हिमानि (himāni)
Vocative हिम (hima) हिमे (hime) हिमानि (himāni)
Accusative हिमम् (himam) हिमे (hime) हिमानि (himāni)
Instrumental हिमेन (himena) हिमाभ्याम् (himābhyām) हिमैः (himaiḥ)
Dative हिमा (himā) हिमाभ्याम् (himābhyām) हिमेभ्यः (himebhyaḥ)
Ablative हिमात् (himāt) हिमाभ्याम् (himābhyām) हिमेभ्यः (himebhyaḥ)
Genitive हिमस्य (himasya) हिमयोः (himayoḥ) हिमानाम् (himānām)
Locative हिमे (hime) हिमयोः (himayoḥ) हिमेषु (himeṣu)